References

RCūM, 11, 62.3
  nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate //Context
RCūM, 14, 183.1
  teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /Context
RCūM, 15, 1.2
  daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam //Context
RCūM, 16, 2.1
  iha niṣpattrakagrāsaṃ yo rasāya prayacchati /Context
RCūM, 16, 31.2
  saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //Context
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Context
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Context
RCūM, 16, 92.2
  uttarottaratastasya guṇaḥ keneha varṇyate /Context
RCūM, 5, 1.2
  samālokya samāsena somadevena sāmpratam //Context