Fundstellen

RCūM, 10, 127.1
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam /Kontext
RCūM, 11, 21.1
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca /Kontext
RCūM, 11, 48.1
  bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Kontext
RCūM, 11, 51.3
  sā phullatuvarī proktā lepācchīghraṃ caredayaḥ //Kontext
RCūM, 11, 76.2
  bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet //Kontext
RCūM, 12, 42.2
  mukhe dhṛtaṃ karotyāśu caladantavibandhanam //Kontext
RCūM, 14, 91.2
  kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā //Kontext
RCūM, 14, 124.2
  piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu //Kontext
RCūM, 14, 196.1
  prakṣālya ravakānāśu samādāya prayatnataḥ /Kontext
RCūM, 14, 220.1
  tenāśu recitastriṃśadvārāṇi tadanantaram /Kontext
RCūM, 15, 41.2
  darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //Kontext
RCūM, 15, 48.2
  muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām //Kontext
RCūM, 16, 6.2
  tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //Kontext
RCūM, 16, 15.2
  tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //Kontext
RCūM, 16, 17.2
  rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //Kontext
RCūM, 16, 51.2
  nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //Kontext
RCūM, 4, 69.2
  anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //Kontext