Fundstellen

RMañj, 1, 26.1
  sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /Kontext
RMañj, 1, 29.1
  punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Kontext
RMañj, 2, 24.2
  saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet //Kontext
RMañj, 3, 23.2
  saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //Kontext
RMañj, 3, 26.2
  evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //Kontext
RMañj, 3, 27.2
  triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //Kontext
RMañj, 3, 28.1
  triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /Kontext
RMañj, 3, 47.1
  kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /Kontext
RMañj, 3, 74.1
  agastipatratoyena bhāvitā saptavārakam /Kontext
RMañj, 3, 76.1
  nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /Kontext
RMañj, 3, 93.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Kontext
RMañj, 4, 17.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //Kontext
RMañj, 4, 29.2
  vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam //Kontext
RMañj, 5, 14.1
  evaṃ munipuṭairhema notthānaṃ labhate punaḥ /Kontext
RMañj, 5, 43.1
  evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /Kontext
RMañj, 5, 51.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Kontext
RMañj, 6, 7.1
  śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /Kontext
RMañj, 6, 9.2
  ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ //Kontext
RMañj, 6, 10.1
  ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ /Kontext
RMañj, 6, 69.1
  saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet /Kontext
RMañj, 6, 89.2
  jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //Kontext
RMañj, 6, 96.2
  ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam //Kontext
RMañj, 6, 98.1
  saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu /Kontext
RMañj, 6, 175.2
  saptaguñjāmitaṃ khādedvardhayecca dine dine //Kontext
RMañj, 6, 207.1
  bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /Kontext
RMañj, 6, 236.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Kontext
RMañj, 6, 272.2
  itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //Kontext