Fundstellen

RCūM, 10, 16.1
  prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /Kontext
RCūM, 10, 19.2
  ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //Kontext
RCūM, 10, 20.2
  prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //Kontext
RCūM, 10, 23.1
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare /Kontext
RCūM, 10, 58.2
  puṭanātsaptarātreṇa rājāvartto mṛto bhavet //Kontext
RCūM, 10, 71.1
  trisaptadivasair nĀṝṇāṃ gaṅgāmbha iva pātakam /Kontext
RCūM, 10, 82.2
  mantreṇānena mudrāmbho nipītaṃ saptamantritam //Kontext
RCūM, 10, 115.1
  kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /Kontext
RCūM, 10, 137.1
  saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /Kontext
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Kontext
RCūM, 11, 42.1
  anāvṛte pradeśe ca saptayāmāvadhi dhruvam /Kontext
RCūM, 11, 58.1
  agastyapatratoyena bhāvitā saptavārakam /Kontext
RCūM, 11, 110.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Kontext
RCūM, 12, 36.1
  viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam /Kontext
RCūM, 12, 37.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /Kontext
RCūM, 14, 45.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //Kontext
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Kontext
RCūM, 14, 221.2
  sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //Kontext
RCūM, 15, 24.2
  kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ //Kontext
RCūM, 15, 26.1
  etān sūtagatān doṣān pañca sapta ca kañcukāḥ /Kontext
RCūM, 15, 31.1
  svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ /Kontext
RCūM, 15, 32.1
  svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /Kontext
RCūM, 16, 31.2
  saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //Kontext
RCūM, 16, 46.2
  hinasti sakalān rogān saptavāreṇa rogiṇam //Kontext
RCūM, 4, 18.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Kontext
RCūM, 4, 19.2
  sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham //Kontext
RCūM, 4, 23.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Kontext