Fundstellen

RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Kontext
RMañj, 2, 15.1
  pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā /Kontext
RMañj, 2, 59.2
  saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet //Kontext
RMañj, 3, 29.2
  bhasmībhavati tadbhuktaṃ vajravatkurute tanum //Kontext
RMañj, 4, 23.1
  mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /Kontext
RMañj, 4, 33.2
  atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //Kontext
RMañj, 4, 34.1
  na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /Kontext
RMañj, 4, 34.2
  ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam //Kontext
RMañj, 6, 21.2
  bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //Kontext
RMañj, 6, 62.1
  prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /Kontext
RMañj, 6, 94.2
  pañcaguñjāmito bhakṣedārdrakasya rasena ca //Kontext
RMañj, 6, 144.2
  caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha /Kontext
RMañj, 6, 146.2
  tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //Kontext
RMañj, 6, 175.2
  saptaguñjāmitaṃ khādedvardhayecca dine dine //Kontext
RMañj, 6, 183.2
  dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye /Kontext
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Kontext
RMañj, 6, 205.0
  maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //Kontext
RMañj, 6, 207.2
  guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //Kontext
RMañj, 6, 259.1
  palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet /Kontext
RMañj, 6, 262.2
  bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam //Kontext
RMañj, 6, 269.1
  niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ /Kontext
RMañj, 6, 270.2
  tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /Kontext
RMañj, 6, 273.0
  madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //Kontext
RMañj, 6, 276.1
  daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /Kontext
RMañj, 6, 282.2
  bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //Kontext
RMañj, 6, 299.1
  dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /Kontext
RMañj, 6, 302.2
  yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam //Kontext
RMañj, 6, 305.1
  dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /Kontext
RMañj, 6, 316.2
  vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye //Kontext
RMañj, 6, 329.2
  māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ //Kontext
RMañj, 6, 331.2
  vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //Kontext
RMañj, 6, 337.1
  māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /Kontext
RMañj, 6, 339.2
  niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //Kontext