Fundstellen

RCint, 3, 176.2
  viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ //Kontext
RCint, 3, 176.2
  viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ //Kontext
RCint, 3, 190.1
  mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ /Kontext
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Kontext
RCint, 3, 195.2
  vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam //Kontext
RCint, 3, 197.2
  evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /Kontext
RCint, 3, 200.2
  ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //Kontext
RCint, 3, 201.1
  eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake /Kontext
RCint, 3, 205.1
  prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike /Kontext
RCint, 3, 206.1
  sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /Kontext
RCint, 3, 216.1
  naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /Kontext
RCint, 3, 219.1
  saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /Kontext
RCint, 3, 224.1
  kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /Kontext
RCint, 6, 77.2
  prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt //Kontext
RCint, 7, 37.1
  mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /Kontext
RCint, 7, 41.0
  atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā //Kontext
RCint, 8, 17.2
  palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham //Kontext
RCint, 8, 23.1
  candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /Kontext
RCint, 8, 54.2
  niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //Kontext
RCint, 8, 55.2
  tilakauraṇṭapatrāṇi guḍena bhakṣayedanu //Kontext
RCint, 8, 88.3
  hitānyetāni vasūni lohametatsamaśnatām //Kontext
RCint, 8, 89.1
  nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca /Kontext
RCint, 8, 98.1
  jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /Kontext
RCint, 8, 157.2
  kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //Kontext
RCint, 8, 172.4
  jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /Kontext
RCint, 8, 173.0
  ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam //Kontext
RCint, 8, 177.1
  aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām /Kontext
RCint, 8, 177.2
  ārtirbhavatu navāntre kūjati bhoktavyamavyājam //Kontext
RCint, 8, 178.2
  ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ //Kontext
RCint, 8, 189.1
  teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /Kontext
RCint, 8, 190.1
  evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /Kontext
RCint, 8, 196.1
  dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /Kontext
RCint, 8, 202.2
  pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //Kontext
RCint, 8, 213.1
  vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam /Kontext
RCint, 8, 244.2
  pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //Kontext
RCint, 8, 247.1
  bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /Kontext
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Kontext
RCint, 8, 257.2
  saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā //Kontext
RCint, 8, 266.1
  tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari /Kontext
RCint, 8, 272.1
  tadyathāgnibalaṃ khādedvalīpalitanāśanam /Kontext