References

RRÅ, R.kh., 2, 34.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Context
RRÅ, R.kh., 4, 19.2
  sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ //Context
RRÅ, R.kh., 4, 40.2
  palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet //Context
RRÅ, R.kh., 5, 5.2
  tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet //Context
RRÅ, R.kh., 7, 34.0
  ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //Context
RRÅ, R.kh., 7, 49.4
  tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //Context
RRÅ, R.kh., 8, 21.2
  ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham //Context
RRÅ, R.kh., 8, 52.1
  uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /Context
RRÅ, R.kh., 8, 58.2
  tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //Context
RRÅ, R.kh., 8, 66.1
  jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet /Context
RRÅ, R.kh., 9, 22.1
  mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet /Context
RRÅ, R.kh., 9, 50.2
  svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //Context
RRÅ, V.kh., 10, 7.1
  cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Context
RRÅ, V.kh., 10, 27.2
  rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet //Context
RRÅ, V.kh., 10, 33.2
  dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam //Context
RRÅ, V.kh., 10, 89.1
  evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /Context
RRÅ, V.kh., 12, 2.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /Context
RRÅ, V.kh., 12, 7.1
  saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /Context
RRÅ, V.kh., 12, 78.2
  vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //Context
RRÅ, V.kh., 13, 12.2
  vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //Context
RRÅ, V.kh., 13, 22.2
  cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //Context
RRÅ, V.kh., 13, 34.1
  suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /Context
RRÅ, V.kh., 13, 58.1
  rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /Context
RRÅ, V.kh., 13, 73.1
  sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ /Context
RRÅ, V.kh., 13, 96.1
  baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet /Context
RRÅ, V.kh., 13, 97.1
  abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /Context
RRÅ, V.kh., 13, 105.1
  svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /Context
RRÅ, V.kh., 14, 34.2
  āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet //Context
RRÅ, V.kh., 14, 43.1
  rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /Context
RRÅ, V.kh., 14, 49.1
  kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ /Context
RRÅ, V.kh., 14, 53.2
  vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam //Context
RRÅ, V.kh., 14, 57.1
  abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam /Context
RRÅ, V.kh., 14, 58.2
  tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 14, 82.1
  abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet /Context
RRÅ, V.kh., 14, 89.1
  vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet /Context
RRÅ, V.kh., 14, 89.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet //Context
RRÅ, V.kh., 14, 97.2
  dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet //Context
RRÅ, V.kh., 15, 2.1
  gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet /Context
RRÅ, V.kh., 15, 20.2
  tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam //Context
RRÅ, V.kh., 15, 24.1
  samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /Context
RRÅ, V.kh., 15, 39.2
  gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam //Context
RRÅ, V.kh., 15, 41.1
  tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /Context
RRÅ, V.kh., 15, 50.2
  asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /Context
RRÅ, V.kh., 15, 100.2
  bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet //Context
RRÅ, V.kh., 15, 101.2
  rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet //Context
RRÅ, V.kh., 16, 11.1
  gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam /Context
RRÅ, V.kh., 16, 12.0
  etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam //Context
RRÅ, V.kh., 16, 56.1
  dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /Context
RRÅ, V.kh., 16, 64.2
  aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet //Context
RRÅ, V.kh., 16, 81.1
  raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /Context
RRÅ, V.kh., 16, 92.2
  capalā raktapītā vā bhāgamekaṃ vicūrṇayet //Context
RRÅ, V.kh., 16, 107.2
  tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam //Context
RRÅ, V.kh., 16, 116.1
  bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /Context
RRÅ, V.kh., 17, 4.1
  kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /Context
RRÅ, V.kh., 17, 45.1
  gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /Context
RRÅ, V.kh., 17, 51.2
  cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //Context
RRÅ, V.kh., 17, 55.2
  etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /Context
RRÅ, V.kh., 17, 58.1
  pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet /Context
RRÅ, V.kh., 17, 59.1
  tatsamastaṃ vicūrṇyātha drute lohe pravāpayet /Context
RRÅ, V.kh., 19, 23.1
  mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /Context
RRÅ, V.kh., 19, 30.1
  tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /Context
RRÅ, V.kh., 19, 38.1
  dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /Context
RRÅ, V.kh., 19, 98.1
  cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /Context
RRÅ, V.kh., 19, 112.1
  kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet /Context
RRÅ, V.kh., 19, 121.1
  candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /Context
RRÅ, V.kh., 19, 125.2
  prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā //Context
RRÅ, V.kh., 19, 129.1
  jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam /Context
RRÅ, V.kh., 2, 38.2
  taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 20, 34.2
  śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet /Context
RRÅ, V.kh., 20, 35.2
  samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam //Context
RRÅ, V.kh., 20, 76.1
  raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /Context
RRÅ, V.kh., 20, 113.2
  cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi //Context
RRÅ, V.kh., 20, 120.1
  bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet /Context
RRÅ, V.kh., 3, 20.1
  śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam /Context
RRÅ, V.kh., 3, 28.1
  etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet /Context
RRÅ, V.kh., 3, 46.1
  gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /Context
RRÅ, V.kh., 3, 82.2
  dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //Context
RRÅ, V.kh., 3, 119.2
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet //Context
RRÅ, V.kh., 3, 122.2
  liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet //Context
RRÅ, V.kh., 3, 126.1
  ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet /Context
RRÅ, V.kh., 4, 13.1
  gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /Context
RRÅ, V.kh., 4, 22.2
  gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //Context
RRÅ, V.kh., 4, 53.2
  lohapātre drute nāge cūrṇitaṃ rasakaṃ samam //Context
RRÅ, V.kh., 4, 54.2
  yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam //Context
RRÅ, V.kh., 4, 63.4
  cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //Context
RRÅ, V.kh., 4, 64.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /Context
RRÅ, V.kh., 4, 78.2
  sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 4, 109.1
  karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet /Context
RRÅ, V.kh., 4, 118.2
  śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet //Context
RRÅ, V.kh., 4, 119.2
  etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 4, 121.1
  samāvartya vicūrṇyātha siddhacūrṇena pūrvavat /Context
RRÅ, V.kh., 4, 122.1
  ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat /Context
RRÅ, V.kh., 4, 123.1
  ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat /Context
RRÅ, V.kh., 4, 127.2
  aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam //Context
RRÅ, V.kh., 4, 131.2
  cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //Context
RRÅ, V.kh., 4, 132.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /Context
RRÅ, V.kh., 5, 19.1
  bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /Context
RRÅ, V.kh., 5, 21.2
  saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet //Context
RRÅ, V.kh., 5, 26.1
  andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet /Context
RRÅ, V.kh., 5, 42.2
  evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet //Context
RRÅ, V.kh., 5, 44.2
  palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //Context
RRÅ, V.kh., 6, 104.2
  sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //Context
RRÅ, V.kh., 7, 3.2
  yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //Context
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Context
RRÅ, V.kh., 7, 51.2
  tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ //Context
RRÅ, V.kh., 7, 84.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /Context
RRÅ, V.kh., 7, 92.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /Context
RRÅ, V.kh., 7, 102.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet /Context
RRÅ, V.kh., 7, 110.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet /Context
RRÅ, V.kh., 8, 24.1
  śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet /Context
RRÅ, V.kh., 8, 60.1
  mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /Context
RRÅ, V.kh., 8, 67.1
  tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet /Context
RRÅ, V.kh., 8, 100.2
  cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet //Context
RRÅ, V.kh., 8, 101.2
  kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet //Context
RRÅ, V.kh., 8, 105.1
  tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /Context
RRÅ, V.kh., 8, 109.2
  dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //Context
RRÅ, V.kh., 9, 5.1
  mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam /Context
RRÅ, V.kh., 9, 17.2
  cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet //Context
RRÅ, V.kh., 9, 33.1
  athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /Context
RRÅ, V.kh., 9, 37.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 9, 105.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /Context