References

RArṇ, 10, 31.3
  malenodararogī syāt mriyate ca rasāyane //Context
RCint, 3, 217.2
  kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /Context
RCint, 7, 45.1
  na krodhite na pittārte na klībe rājayakṣmaṇi /Context
RCint, 7, 45.2
  kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi /Context
RCūM, 14, 219.2
  tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //Context
RMañj, 5, 17.1
  kṣayonmādagadārtānāṃ śamanaṃ paramucyate /Context
RMañj, 6, 136.1
  grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam /Context
RMañj, 6, 259.2
  niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //Context
RSK, 3, 7.1
  na deyaṃ krodhine klībe pittārte rājayakṣmiṇi /Context
RSK, 3, 7.2
  kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe //Context
ŚdhSaṃh, 2, 12, 142.2
  triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu //Context
ŚdhSaṃh, 2, 12, 164.1
  triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam /Context
ŚdhSaṃh, 2, 12, 168.2
  bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ //Context
ŚdhSaṃh, 2, 12, 203.2
  niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //Context
ŚdhSaṃh, 2, 12, 220.2
  bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam //Context