Fundstellen

RMañj, 1, 15.2
  śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //Kontext
RMañj, 1, 19.1
  athātaḥ sampravakṣyāmi pāradasya ca śodhanam /Kontext
RMañj, 1, 19.1
  athātaḥ sampravakṣyāmi pāradasya ca śodhanam /Kontext
RMañj, 1, 25.2
  pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam //Kontext
RMañj, 1, 30.1
  ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /Kontext
RMañj, 2, 1.1
  athātaḥ sampravakṣyāmi rasajāraṇamuttamam /Kontext
RMañj, 2, 1.1
  athātaḥ sampravakṣyāmi rasajāraṇamuttamam /Kontext
RMañj, 2, 1.2
  athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //Kontext
RMañj, 2, 16.1
  palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /Kontext
RMañj, 2, 20.2
  gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //Kontext
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Kontext
RMañj, 2, 54.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RMañj, 2, 59.1
  śākaṃ punarnavāyāstu meghanādaṃ ca cillikām /Kontext
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Kontext
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Kontext
RMañj, 3, 13.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Kontext
RMañj, 3, 16.2
  puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //Kontext
RMañj, 3, 21.1
  strī tu striye pradātavyā klībe klībaṃ tathaiva ca /Kontext
RMañj, 3, 27.1
  kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /Kontext
RMañj, 3, 40.1
  pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /Kontext
RMañj, 3, 58.1
  bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /Kontext
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Kontext
RMañj, 4, 6.2
  ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam //Kontext
RMañj, 4, 7.1
  markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam /Kontext
RMañj, 4, 9.2
  brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ //Kontext
RMañj, 4, 12.1
  viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /Kontext
RMañj, 4, 14.0
  viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //Kontext
RMañj, 5, 3.2
  śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //Kontext
RMañj, 5, 5.1
  śuddhasūtasamaṃ hema khalve kuryācca golakam /Kontext
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Kontext
RMañj, 5, 20.1
  svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet /Kontext
RMañj, 5, 21.2
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet //Kontext
RMañj, 5, 28.2
  śudhyate nātra sandeho māraṇaṃ vāpyathocyate //Kontext
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Kontext
RMañj, 5, 65.1
  kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /Kontext
RMañj, 5, 70.1
  dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /Kontext
RMañj, 6, 2.2
  sa rasaḥ procyate hyatra vyādhināśanahetave //Kontext
RMañj, 6, 7.2
  mardayitvā vicūrṇyātha tenāpūrya varāṭikām //Kontext
RMañj, 6, 13.2
  gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam //Kontext
RMañj, 6, 23.2
  chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut //Kontext
RMañj, 6, 32.2
  aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //Kontext
RMañj, 6, 52.1
  ārdrakasya rasenātha dāpayedraktikādvayam /Kontext
RMañj, 6, 104.1
  dinaṃ vimardayitvātha rakṣayetkūpikāntare /Kontext
RMañj, 6, 106.2
  secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //Kontext
RMañj, 6, 116.2
  tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam //Kontext
RMañj, 6, 169.2
  guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext
RMañj, 6, 170.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit //Kontext
RMañj, 6, 181.1
  sarvavātavikārāṃstu nihantyākṣepakādikān /Kontext
RMañj, 6, 188.1
  maricānyarddhabhāgena samaṃ vāsyātha mardayet /Kontext
RMañj, 6, 192.1
  pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam /Kontext
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Kontext
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Kontext
RMañj, 6, 200.2
  savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //Kontext
RMañj, 6, 207.2
  guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //Kontext
RMañj, 6, 224.2
  śilājatvarkamūlaṃ tu kadalīkandacitrakam //Kontext
RMañj, 6, 242.1
  vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale /Kontext
RMañj, 6, 242.1
  vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale /Kontext
RMañj, 6, 254.2
  yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //Kontext
RMañj, 6, 307.2
  mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam //Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext
RMañj, 6, 326.2
  mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //Kontext
RMañj, 6, 337.3
  jalodaraharaṃ caiva tīvreṇa recanena tu //Kontext