Fundstellen

RRÅ, R.kh., 1, 5.1
  rasakhaṇḍe tu vaidyānāṃ vyādhitānāṃ rasendrake /Kontext
RRÅ, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Kontext
RRÅ, R.kh., 1, 22.3
  tattallokahitārthāya prakaṭīkriyate 'dhunā //Kontext
RRÅ, R.kh., 2, 2.3
  yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /Kontext
RRÅ, R.kh., 2, 3.1
  athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /Kontext
RRÅ, R.kh., 2, 3.1
  athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /Kontext
RRÅ, R.kh., 2, 3.2
  iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //Kontext
RRÅ, R.kh., 2, 4.2
  khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā //Kontext
RRÅ, R.kh., 2, 7.2
  pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam //Kontext
RRÅ, R.kh., 2, 15.1
  athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /Kontext
RRÅ, R.kh., 2, 26.2
  dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //Kontext
RRÅ, R.kh., 3, 1.1
  athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /Kontext
RRÅ, R.kh., 3, 1.1
  athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /Kontext
RRÅ, R.kh., 3, 1.2
  ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //Kontext
RRÅ, R.kh., 3, 13.2
  viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //Kontext
RRÅ, R.kh., 3, 19.2
  mārayet pūrvayogena māraṇaṃ cātra kathyate //Kontext
RRÅ, R.kh., 3, 33.2
  niyāmakāstato vakṣye sūtasya mārakarmaṇi //Kontext
RRÅ, R.kh., 4, 1.1
  athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /Kontext
RRÅ, R.kh., 4, 1.1
  athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /Kontext
RRÅ, R.kh., 4, 10.2
  rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //Kontext
RRÅ, R.kh., 4, 29.1
  atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /Kontext
RRÅ, R.kh., 4, 36.2
  tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /Kontext
RRÅ, R.kh., 4, 38.2
  evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //Kontext
RRÅ, R.kh., 4, 42.2
  gandhadhūme gate pūryā kākamācīdravaistu sā //Kontext
RRÅ, R.kh., 5, 2.1
  kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam /Kontext
RRÅ, R.kh., 5, 13.1
  ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /Kontext
RRÅ, R.kh., 5, 15.2
  pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //Kontext
RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Kontext
RRÅ, R.kh., 5, 22.2
  strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //Kontext
RRÅ, R.kh., 5, 24.1
  gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Kontext
RRÅ, R.kh., 5, 25.1
  niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /Kontext
RRÅ, R.kh., 5, 26.2
  kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ //Kontext
RRÅ, R.kh., 5, 39.1
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /Kontext
RRÅ, R.kh., 5, 39.2
  trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /Kontext
RRÅ, R.kh., 5, 39.2
  trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /Kontext
RRÅ, R.kh., 5, 41.1
  matkuṇānāṃ tu raktena saptadhātapaśoṣitam /Kontext
RRÅ, R.kh., 7, 23.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
RRÅ, R.kh., 7, 26.0
  punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati //Kontext
RRÅ, R.kh., 7, 49.4
  tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //Kontext
RRÅ, R.kh., 7, 51.1
  tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /Kontext
RRÅ, R.kh., 8, 3.2
  kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //Kontext
RRÅ, R.kh., 8, 6.2
  aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //Kontext
RRÅ, R.kh., 8, 11.1
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /Kontext
RRÅ, R.kh., 8, 30.2
  suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru //Kontext
RRÅ, R.kh., 8, 75.1
  nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /Kontext
RRÅ, R.kh., 8, 77.2
  tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //Kontext
RRÅ, R.kh., 8, 85.1
  lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /Kontext
RRÅ, R.kh., 8, 90.1
  kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /Kontext
RRÅ, R.kh., 8, 94.1
  palāśotthadravairvātha golayitvāndhayetpuṭe /Kontext
RRÅ, R.kh., 8, 97.1
  piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 9, 21.2
  patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ //Kontext
RRÅ, R.kh., 9, 45.1
  gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet /Kontext
RRÅ, V.kh., 1, 9.1
  siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /Kontext
RRÅ, V.kh., 1, 11.1
  sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā /Kontext
RRÅ, V.kh., 1, 47.2
  tadabhāve surūpā tu yā kācit taruṇāṅganā //Kontext
RRÅ, V.kh., 1, 50.2
  yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā //Kontext
RRÅ, V.kh., 1, 51.1
  athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /Kontext
RRÅ, V.kh., 1, 69.2
  ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //Kontext
RRÅ, V.kh., 1, 76.1
  samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /Kontext
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Kontext
RRÅ, V.kh., 10, 30.3
  tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //Kontext
RRÅ, V.kh., 10, 32.2
  yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //Kontext
RRÅ, V.kh., 10, 37.1
  drāvitaṃ tārabījaṃ tu ekaviṃśativārakam /Kontext
RRÅ, V.kh., 10, 77.2
  ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //Kontext
RRÅ, V.kh., 10, 84.1
  kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /Kontext
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Kontext
RRÅ, V.kh., 11, 13.1
  vandhyākarkoṭakī cātha vyastaṃ vātha samastakam /Kontext
RRÅ, V.kh., 11, 13.1
  vandhyākarkoṭakī cātha vyastaṃ vātha samastakam /Kontext
RRÅ, V.kh., 11, 26.2
  sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //Kontext
RRÅ, V.kh., 11, 27.2
  adhaḥpātanayantre tu pātitaṃ tu samuddharet //Kontext
RRÅ, V.kh., 11, 29.0
  naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //Kontext
RRÅ, V.kh., 11, 33.1
  vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam /Kontext
RRÅ, V.kh., 11, 35.1
  dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /Kontext
RRÅ, V.kh., 12, 2.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /Kontext
RRÅ, V.kh., 12, 2.2
  bhāvayedvātha vṛntākarasenaiva tu saptadhā //Kontext
RRÅ, V.kh., 12, 2.2
  bhāvayedvātha vṛntākarasenaiva tu saptadhā //Kontext
RRÅ, V.kh., 12, 7.2
  iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //Kontext
RRÅ, V.kh., 12, 10.1
  taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam /Kontext
RRÅ, V.kh., 12, 12.2
  jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 12, 25.1
  atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /Kontext
RRÅ, V.kh., 12, 35.1
  yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /Kontext
RRÅ, V.kh., 12, 44.1
  arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 52.2
  etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //Kontext
RRÅ, V.kh., 12, 56.1
  athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /Kontext
RRÅ, V.kh., 12, 56.1
  athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /Kontext
RRÅ, V.kh., 12, 62.1
  kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet /Kontext
RRÅ, V.kh., 12, 63.2
  jārayettu yathāśaktyā tārakarmaṇi śasyate //Kontext
RRÅ, V.kh., 12, 70.0
  koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam //Kontext
RRÅ, V.kh., 12, 71.1
  atha nirmukhasūtasya vakṣye cāraṇajāraṇe /Kontext
RRÅ, V.kh., 12, 71.2
  śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //Kontext
RRÅ, V.kh., 12, 73.1
  athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam /Kontext
RRÅ, V.kh., 12, 83.2
  sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet //Kontext
RRÅ, V.kh., 12, 84.1
  kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /Kontext
RRÅ, V.kh., 13, 61.1
  rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam /Kontext
RRÅ, V.kh., 13, 67.1
  vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca /Kontext
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Kontext
RRÅ, V.kh., 13, 73.2
  strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /Kontext
RRÅ, V.kh., 13, 75.1
  caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /Kontext
RRÅ, V.kh., 13, 81.1
  vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /Kontext
RRÅ, V.kh., 13, 86.1
  tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /Kontext
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Kontext
RRÅ, V.kh., 13, 91.2
  sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham //Kontext
RRÅ, V.kh., 13, 93.2
  śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam //Kontext
RRÅ, V.kh., 13, 100.3
  abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //Kontext
RRÅ, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Kontext
RRÅ, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Kontext
RRÅ, V.kh., 14, 11.2
  saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //Kontext
RRÅ, V.kh., 14, 12.3
  jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 14, 17.1
  rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat /Kontext
RRÅ, V.kh., 14, 18.2
  kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //Kontext
RRÅ, V.kh., 14, 28.1
  athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /Kontext
RRÅ, V.kh., 14, 28.1
  athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /Kontext
RRÅ, V.kh., 14, 41.1
  tridhātha pakvabījaṃ tu sārayitvātha jārayet /Kontext
RRÅ, V.kh., 14, 86.1
  athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /Kontext
RRÅ, V.kh., 15, 1.1
  garbhayogyamatha bījasādhanamanekayogato rañjane hitam /Kontext
RRÅ, V.kh., 15, 1.2
  jāritasya narapāradasya vai tatsamastamadhunā nigadyate //Kontext
RRÅ, V.kh., 15, 19.1
  gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /Kontext
RRÅ, V.kh., 15, 22.3
  saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //Kontext
RRÅ, V.kh., 15, 30.2
  pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam //Kontext
RRÅ, V.kh., 15, 43.3
  kācakūpyāṃ prayatnena gandhanāgadrutistviyam //Kontext
RRÅ, V.kh., 15, 56.1
  samukhe nirmukhe vātha rasarāje tu jārayet /Kontext
RRÅ, V.kh., 15, 56.1
  samukhe nirmukhe vātha rasarāje tu jārayet /Kontext
RRÅ, V.kh., 15, 67.1
  mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam /Kontext
RRÅ, V.kh., 15, 83.2
  athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //Kontext
RRÅ, V.kh., 15, 83.2
  athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //Kontext
RRÅ, V.kh., 15, 102.1
  athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /Kontext
RRÅ, V.kh., 15, 102.1
  athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /Kontext
RRÅ, V.kh., 15, 105.2
  samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //Kontext
RRÅ, V.kh., 15, 108.1
  suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /Kontext
RRÅ, V.kh., 15, 115.1
  samukhe nirmukhe vātha sūtarāje tu jārayet /Kontext
RRÅ, V.kh., 15, 115.1
  samukhe nirmukhe vātha sūtarāje tu jārayet /Kontext
RRÅ, V.kh., 15, 115.2
  dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā //Kontext
RRÅ, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Kontext
RRÅ, V.kh., 16, 8.1
  kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam /Kontext
RRÅ, V.kh., 16, 14.1
  bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet /Kontext
RRÅ, V.kh., 16, 25.1
  jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat /Kontext
RRÅ, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Kontext
RRÅ, V.kh., 16, 42.1
  raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /Kontext
RRÅ, V.kh., 16, 55.1
  pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /Kontext
RRÅ, V.kh., 16, 71.1
  śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /Kontext
RRÅ, V.kh., 16, 75.1
  tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam /Kontext
RRÅ, V.kh., 16, 81.1
  raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /Kontext
RRÅ, V.kh., 16, 81.1
  raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /Kontext
RRÅ, V.kh., 16, 90.1
  raktā pītā sitā kṛṣṇā capalā tu caturvidhā /Kontext
RRÅ, V.kh., 16, 104.1
  palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /Kontext
RRÅ, V.kh., 17, 10.1
  kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam /Kontext
RRÅ, V.kh., 17, 28.1
  dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /Kontext
RRÅ, V.kh., 17, 40.1
  iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ /Kontext
RRÅ, V.kh., 17, 58.1
  pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet /Kontext
RRÅ, V.kh., 17, 59.1
  tatsamastaṃ vicūrṇyātha drute lohe pravāpayet /Kontext
RRÅ, V.kh., 17, 67.1
  sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /Kontext
RRÅ, V.kh., 17, 68.1
  śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /Kontext
RRÅ, V.kh., 17, 72.1
  kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /Kontext
RRÅ, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Kontext
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Kontext
RRÅ, V.kh., 18, 82.0
  drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 18, 101.2
  hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //Kontext
RRÅ, V.kh., 18, 119.2
  ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //Kontext
RRÅ, V.kh., 18, 119.2
  ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //Kontext
RRÅ, V.kh., 18, 120.1
  aṣṭadhā sparśavedhe tu daśadhā śabdavedhake /Kontext
RRÅ, V.kh., 18, 122.2
  ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //Kontext
RRÅ, V.kh., 18, 127.2
  dhārayed vaktramadhye tu tato lohāni vedhayet /Kontext
RRÅ, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Kontext
RRÅ, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Kontext
RRÅ, V.kh., 18, 140.1
  atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /Kontext
RRÅ, V.kh., 18, 140.1
  atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /Kontext
RRÅ, V.kh., 18, 140.2
  pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase //Kontext
RRÅ, V.kh., 18, 150.1
  pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam /Kontext
RRÅ, V.kh., 18, 160.2
  mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //Kontext
RRÅ, V.kh., 18, 175.1
  kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /Kontext
RRÅ, V.kh., 19, 7.1
  nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /Kontext
RRÅ, V.kh., 19, 13.1
  piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /Kontext
RRÅ, V.kh., 19, 29.1
  muktāśuktiṃ samādāya jalaśuktimathāpi vā /Kontext
RRÅ, V.kh., 19, 29.2
  gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye //Kontext
RRÅ, V.kh., 19, 35.2
  veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak //Kontext
RRÅ, V.kh., 19, 39.2
  supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //Kontext
RRÅ, V.kh., 19, 47.1
  raktaśākhinyapāmārgakuṭajasya tu bhasmakam /Kontext
RRÅ, V.kh., 19, 58.1
  āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /Kontext
RRÅ, V.kh., 19, 68.2
  godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam //Kontext
RRÅ, V.kh., 19, 70.1
  dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /Kontext
RRÅ, V.kh., 19, 89.1
  saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /Kontext
RRÅ, V.kh., 19, 124.1
  pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /Kontext
RRÅ, V.kh., 19, 133.1
  yattu tatkāṣṭhaṃ tu samāharet /Kontext
RRÅ, V.kh., 19, 136.1
  kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /Kontext
RRÅ, V.kh., 19, 139.3
  tathaivātra prakartavyaṃ siddhirbhavati nānyathā //Kontext
RRÅ, V.kh., 2, 7.2
  cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam //Kontext
RRÅ, V.kh., 2, 19.1
  gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Kontext
RRÅ, V.kh., 2, 24.2
  jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //Kontext
RRÅ, V.kh., 2, 42.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Kontext
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Kontext
RRÅ, V.kh., 20, 2.2
  mardayettriphalākvāthairnaramūtrairyutaistataḥ //Kontext
RRÅ, V.kh., 20, 18.2
  unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //Kontext
RRÅ, V.kh., 20, 78.1
  raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 89.1
  kṛṣṇāyā vātha pītāyā devadālyā phaladravam /Kontext
RRÅ, V.kh., 20, 92.1
  vasubhaṭṭarasenātha tridhā siñcet sutāpitam /Kontext
RRÅ, V.kh., 20, 94.0
  bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 20, 112.1
  vasubhadrarasenātha tridhā sutāpitam /Kontext
RRÅ, V.kh., 20, 116.1
  bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet /Kontext
RRÅ, V.kh., 20, 125.1
  kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet /Kontext
RRÅ, V.kh., 20, 126.0
  tad bhavedrasatulyaṃ tu samādāyātha tatsamam //Kontext
RRÅ, V.kh., 20, 127.1
  pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam /Kontext
RRÅ, V.kh., 20, 130.1
  athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /Kontext
RRÅ, V.kh., 20, 130.1
  athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /Kontext
RRÅ, V.kh., 20, 142.1
  tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /Kontext
RRÅ, V.kh., 3, 2.2
  puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //Kontext
RRÅ, V.kh., 3, 16.2
  vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet //Kontext
RRÅ, V.kh., 3, 17.1
  tīvragandharasasparśairvividhaistu vanodbhavaiḥ /Kontext
RRÅ, V.kh., 3, 40.1
  bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet /Kontext
RRÅ, V.kh., 3, 45.2
  taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 46.1
  gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /Kontext
RRÅ, V.kh., 3, 47.1
  secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /Kontext
RRÅ, V.kh., 3, 49.2
  jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //Kontext
RRÅ, V.kh., 3, 59.1
  eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /Kontext
RRÅ, V.kh., 3, 59.2
  māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //Kontext
RRÅ, V.kh., 3, 63.2
  sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //Kontext
RRÅ, V.kh., 3, 67.2
  śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /Kontext
RRÅ, V.kh., 3, 76.1
  atha śuddhasya gandhasya tailapātanamucyate /Kontext
RRÅ, V.kh., 3, 77.2
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //Kontext
RRÅ, V.kh., 3, 92.2
  abhrapatrādyuparasān śuddhihetostu pācayet //Kontext
RRÅ, V.kh., 3, 98.1
  hastābhyāṃ svayamāyāti yāvadamlāntare tu tat /Kontext
RRÅ, V.kh., 3, 98.2
  dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //Kontext
RRÅ, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Kontext
RRÅ, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Kontext
RRÅ, V.kh., 3, 105.1
  taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /Kontext
RRÅ, V.kh., 3, 109.2
  peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 116.1
  tadbhasma haritālaṃ tu tulyamamlena mardayet /Kontext
RRÅ, V.kh., 3, 116.2
  palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //Kontext
RRÅ, V.kh., 4, 10.1
  tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ /Kontext
RRÅ, V.kh., 4, 12.1
  tena vedhastu tārasya drutasya śatabhāgataḥ /Kontext
RRÅ, V.kh., 4, 22.2
  gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //Kontext
RRÅ, V.kh., 4, 26.1
  pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /Kontext
RRÅ, V.kh., 4, 29.1
  pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam /Kontext
RRÅ, V.kh., 4, 30.2
  śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //Kontext
RRÅ, V.kh., 4, 36.2
  nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare //Kontext
RRÅ, V.kh., 4, 38.1
  sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /Kontext
RRÅ, V.kh., 4, 53.1
  ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 56.1
  jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /Kontext
RRÅ, V.kh., 4, 60.2
  yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /Kontext
RRÅ, V.kh., 4, 63.3
  tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam /Kontext
RRÅ, V.kh., 4, 68.2
  ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //Kontext
RRÅ, V.kh., 4, 70.1
  pūrvavallepayogena pratyekena tu kārayet /Kontext
RRÅ, V.kh., 4, 92.3
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet //Kontext
RRÅ, V.kh., 4, 110.2
  yojayellohavādeṣu tadidānīṃ nigadyate //Kontext
RRÅ, V.kh., 4, 115.2
  ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 129.2
  nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt //Kontext
RRÅ, V.kh., 4, 131.1
  tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam /Kontext
RRÅ, V.kh., 4, 133.2
  tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 136.2
  ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //Kontext
RRÅ, V.kh., 4, 139.2
  nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Kontext
RRÅ, V.kh., 5, 14.2
  śatāṃśe naiva vedhaṃtu sitahemena pūrvavat //Kontext
RRÅ, V.kh., 5, 23.2
  yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet //Kontext
RRÅ, V.kh., 5, 49.1
  athānyasya ca tāmrasya nāgaśuddhasya kārayet /Kontext
RRÅ, V.kh., 6, 10.1
  mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /Kontext
RRÅ, V.kh., 6, 17.2
  dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //Kontext
RRÅ, V.kh., 6, 25.2
  śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam //Kontext
RRÅ, V.kh., 6, 49.1
  pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /Kontext
RRÅ, V.kh., 6, 52.2
  kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā //Kontext
RRÅ, V.kh., 6, 68.1
  dinamaṅkolatailena pūrvavacca krameṇa tu /Kontext
RRÅ, V.kh., 6, 70.2
  nīlapuṣpā śvetapatrā picchilātirasā tu sā //Kontext
RRÅ, V.kh., 6, 81.1
  anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /Kontext
RRÅ, V.kh., 6, 82.1
  ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 82.2
  anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet //Kontext
RRÅ, V.kh., 6, 83.2
  śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca //Kontext
RRÅ, V.kh., 6, 98.1
  śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam /Kontext
RRÅ, V.kh., 6, 102.2
  punardviguṇahemnā tu triguṇena tataḥ punaḥ //Kontext
RRÅ, V.kh., 7, 3.2
  yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //Kontext
RRÅ, V.kh., 7, 10.1
  athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /Kontext
RRÅ, V.kh., 7, 16.2
  vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /Kontext
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Kontext
RRÅ, V.kh., 7, 42.1
  eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /Kontext
RRÅ, V.kh., 7, 50.2
  trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 7, 56.2
  pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet //Kontext
RRÅ, V.kh., 7, 72.1
  dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /Kontext
RRÅ, V.kh., 7, 82.1
  amlavetasametaistu tadrasaṃ mardayeddinam /Kontext
RRÅ, V.kh., 7, 84.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /Kontext
RRÅ, V.kh., 7, 92.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /Kontext
RRÅ, V.kh., 7, 95.1
  pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /Kontext
RRÅ, V.kh., 7, 101.2
  candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 7, 110.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet /Kontext
RRÅ, V.kh., 7, 115.1
  jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /Kontext
RRÅ, V.kh., 7, 124.2
  tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam //Kontext
RRÅ, V.kh., 8, 2.1
  athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 22.1
  vasante jāyate sā tu gorambhā pītapuṣpikā /Kontext
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Kontext
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Kontext
RRÅ, V.kh., 8, 57.1
  madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /Kontext
RRÅ, V.kh., 8, 61.2
  anena pūrvakhoṭaṃ tu rañjayetsaptavārakam //Kontext
RRÅ, V.kh., 8, 66.1
  śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /Kontext
RRÅ, V.kh., 8, 72.1
  vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /Kontext
RRÅ, V.kh., 8, 76.2
  tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //Kontext
RRÅ, V.kh., 8, 90.1
  śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ /Kontext
RRÅ, V.kh., 8, 95.2
  loṇāranālamadhye tu śatadhā pūrvavadbhavet //Kontext
RRÅ, V.kh., 8, 100.2
  cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet //Kontext
RRÅ, V.kh., 8, 108.1
  muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /Kontext
RRÅ, V.kh., 8, 136.2
  ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 8, 138.1
  gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /Kontext
RRÅ, V.kh., 8, 140.1
  piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /Kontext
RRÅ, V.kh., 8, 141.2
  ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //Kontext
RRÅ, V.kh., 9, 1.1
  vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /Kontext
RRÅ, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Kontext
RRÅ, V.kh., 9, 6.2
  bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /Kontext
RRÅ, V.kh., 9, 10.1
  ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /Kontext
RRÅ, V.kh., 9, 10.2
  taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //Kontext
RRÅ, V.kh., 9, 21.1
  meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Kontext
RRÅ, V.kh., 9, 33.1
  athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /Kontext
RRÅ, V.kh., 9, 33.1
  athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /Kontext
RRÅ, V.kh., 9, 37.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 9, 42.1
  karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam /Kontext
RRÅ, V.kh., 9, 56.2
  yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai //Kontext
RRÅ, V.kh., 9, 69.2
  mardayettaptakhalve tu tridinānte samuddharet //Kontext
RRÅ, V.kh., 9, 76.1
  pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /Kontext
RRÅ, V.kh., 9, 105.2
  tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet //Kontext
RRÅ, V.kh., 9, 109.1
  pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /Kontext
RRÅ, V.kh., 9, 116.1
  divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /Kontext
RRÅ, V.kh., 9, 116.2
  proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //Kontext
RRÅ, V.kh., 9, 117.1
  drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam /Kontext
RRÅ, V.kh., 9, 117.2
  athāsya drutasūtasya jārayetpakvabījakam //Kontext
RRÅ, V.kh., 9, 119.2
  anena koṭimāṃśena drutaśulbaṃ tu vedhayet //Kontext
RRÅ, V.kh., 9, 121.1
  athāsya koṭivedhasya rasendrasyāparo vidhiḥ /Kontext
RRÅ, V.kh., 9, 129.1
  tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /Kontext