Fundstellen

RAdhy, 1, 6.1
  tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /Kontext
RAdhy, 1, 12.1
  athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ /Kontext
RAdhy, 1, 17.2
  viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //Kontext
RAdhy, 1, 23.1
  yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /Kontext
RAdhy, 1, 23.1
  yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /Kontext
RAdhy, 1, 26.1
  sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ /Kontext
RAdhy, 1, 28.1
  niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ /Kontext
RAdhy, 1, 29.1
  sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ /Kontext
RAdhy, 1, 45.2
  pratyauṣadhaṃ dinānīha sapta saptaiva mardayet //Kontext
RAdhy, 1, 76.2
  sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane //Kontext
RAdhy, 1, 77.2
  pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //Kontext
RAdhy, 1, 96.1
  āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet /Kontext
RAdhy, 1, 97.1
  niyāmikāṃ tato vacmi sūtasya mārakarmaṇi /Kontext
RAdhy, 1, 130.1
  atha vaikṛtakasparśād divyauṣadhimukhaṃ prati /Kontext
RAdhy, 1, 133.1
  evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /Kontext
RAdhy, 1, 162.2
  khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //Kontext
RAdhy, 1, 169.2
  jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ //Kontext
RAdhy, 1, 172.1
  jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ /Kontext
RAdhy, 1, 173.1
  evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ /Kontext
RAdhy, 1, 174.2
  kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //Kontext
RAdhy, 1, 176.3
  ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari //Kontext
RAdhy, 1, 176.3
  ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari //Kontext
RAdhy, 1, 185.2
  viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ //Kontext
RAdhy, 1, 193.1
  jārye tu jārite sūte vastreṇa gālite sati /Kontext
RAdhy, 1, 194.1
  punarjāritajārye tu vastrān niḥśeṣanirgate /Kontext
RAdhy, 1, 195.1
  jālaṃ kārayatā sūte vastrānniḥsarate punaḥ /Kontext
RAdhy, 1, 203.1
  mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi /Kontext
RAdhy, 1, 217.2
  nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //Kontext
RAdhy, 1, 218.1
  gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /Kontext
RAdhy, 1, 231.1
  nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /Kontext
RAdhy, 1, 234.2
  stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //Kontext
RAdhy, 1, 243.1
  atha khāparasattvapātanavidhiḥ /Kontext
RAdhy, 1, 243.2
  maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /Kontext
RAdhy, 1, 246.1
  aparasyāṃ punarnālaṃ caturdaśāṅgulam /Kontext
RAdhy, 1, 250.1
  atha manaḥśilāsattvapātanavidhiḥ /Kontext
RAdhy, 1, 254.2
  sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ //Kontext
RAdhy, 1, 255.1
  bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /Kontext
RAdhy, 1, 264.1
  pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ /Kontext
RAdhy, 1, 267.1
  evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā /Kontext
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Kontext
RAdhy, 1, 288.1
  karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ /Kontext
RAdhy, 1, 291.1
  ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ /Kontext
RAdhy, 1, 291.2
  vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ //Kontext
RAdhy, 1, 294.1
  nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /Kontext
RAdhy, 1, 313.1
  mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /Kontext
RAdhy, 1, 352.1
  nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam /Kontext
RAdhy, 1, 358.2
  saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet //Kontext
RAdhy, 1, 364.2
  hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //Kontext
RAdhy, 1, 370.1
  śuddhasūtas tvahorātram ekaviṃśativāsaraḥ /Kontext
RAdhy, 1, 374.2
  gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā //Kontext
RAdhy, 1, 426.2
  tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //Kontext
RAdhy, 1, 466.1
  śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /Kontext