Fundstellen

RRÅ, R.kh., 2, 5.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /Kontext
RRÅ, R.kh., 2, 5.2
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet //Kontext
RRÅ, R.kh., 2, 9.2
  sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ //Kontext
RRÅ, R.kh., 2, 9.2
  sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ //Kontext
RRÅ, R.kh., 2, 14.1
  taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /Kontext
RRÅ, V.kh., 11, 36.1
  svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /Kontext
RRÅ, V.kh., 2, 51.0
  saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ //Kontext