Fundstellen

RCūM, 15, 24.2
  kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ //Kontext
RCūM, 15, 25.2
  unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //Kontext
RCūM, 15, 26.1
  etān sūtagatān doṣān pañca sapta ca kañcukāḥ /Kontext
RCūM, 15, 29.2
  doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam //Kontext
RCūM, 15, 43.2
  kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam //Kontext
RCūM, 15, 44.2
  tribhirvāraistyajatyeva girijām ātmakañcukām //Kontext
RCūM, 15, 45.2
  tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //Kontext
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Kontext
RCūM, 15, 47.2
  kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā //Kontext
RCūM, 15, 48.2
  muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām //Kontext
RCūM, 15, 49.2
  bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //Kontext
RCūM, 15, 69.1
  nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /Kontext
RCūM, 4, 84.2
  tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //Kontext
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext