References

RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Context
RMañj, 3, 13.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RMañj, 3, 24.3
  vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //Context
RMañj, 3, 35.1
  vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /Context
RMañj, 3, 35.1
  vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /Context
RMañj, 5, 26.2
  lavaṇair vajradugdhena tāmrapatraṃ vilepayet //Context
RMañj, 5, 27.2
  snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //Context
RMañj, 6, 59.2
  vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //Context
RMañj, 6, 179.2
  vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //Context
RMañj, 6, 235.2
  jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ //Context
RMañj, 6, 245.1
  snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /Context
RMañj, 6, 328.2
  dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //Context
RMañj, 6, 331.1
  pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /Context
RMañj, 6, 336.2
  āragvadhaphalānmajjā vajrīdugdhena mardayet //Context
RMañj, 6, 339.1
  snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /Context