Fundstellen

RMañj, 1, 24.2
  cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī //Kontext
RMañj, 6, 63.1
  sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /Kontext
RMañj, 6, 101.1
  kaṭutrayakaṣāyeṇa kanakasya rasena ca /Kontext
RMañj, 6, 124.1
  rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /Kontext
RMañj, 6, 134.1
  kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /Kontext
RMañj, 6, 154.2
  susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //Kontext
RMañj, 6, 225.1
  tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam /Kontext
RMañj, 6, 235.2
  jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ //Kontext
RMañj, 6, 246.1
  kumāryunmattabhallātatriphalāmbupunarnavāḥ /Kontext
RMañj, 6, 253.2
  ekaikaṃ nimbadhattūrabījato gandhakatrayam //Kontext
RMañj, 6, 255.1
  saptadhā śoṣayitvātha dhattūrasyaiva dāpayet /Kontext
RMañj, 6, 255.2
  saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //Kontext