Fundstellen

RRÅ, R.kh., 3, 37.1
  śvetārkaśigrudhattūramṛgadūrvāharītakī /Kontext
RRÅ, R.kh., 4, 21.1
  dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /Kontext
RRÅ, R.kh., 4, 43.2
  jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet //Kontext
RRÅ, R.kh., 4, 44.2
  dattvā dattvā pacettadvad dhusturādikramād rasam //Kontext
RRÅ, R.kh., 5, 26.1
  meghanādā śamī śyāmā śṛṅgī madanakodbhavam /Kontext
RRÅ, R.kh., 5, 43.2
  snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //Kontext
RRÅ, R.kh., 8, 58.1
  ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /Kontext
RRÅ, R.kh., 8, 59.2
  ācchādya dhustūrapatre ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 10, 84.1
  kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /Kontext
RRÅ, V.kh., 11, 14.0
  meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā //Kontext
RRÅ, V.kh., 12, 17.1
  tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /Kontext
RRÅ, V.kh., 13, 6.2
  dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam //Kontext
RRÅ, V.kh., 14, 46.1
  unmattamunipatrāṇi rajanī kākamācikā /Kontext
RRÅ, V.kh., 19, 114.2
  guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /Kontext
RRÅ, V.kh., 20, 23.2
  mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam //Kontext
RRÅ, V.kh., 20, 25.1
  mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 3, 7.1
  mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /Kontext
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Kontext
RRÅ, V.kh., 3, 67.2
  śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /Kontext
RRÅ, V.kh., 3, 70.2
  gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //Kontext
RRÅ, V.kh., 3, 72.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /Kontext
RRÅ, V.kh., 3, 78.2
  dhattūrastulasī kṛṣṇā laśunaṃ devadālikā //Kontext
RRÅ, V.kh., 4, 13.1
  gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /Kontext
RRÅ, V.kh., 4, 159.2
  mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //Kontext
RRÅ, V.kh., 6, 30.2
  kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //Kontext
RRÅ, V.kh., 6, 32.1
  piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /Kontext
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Kontext
RRÅ, V.kh., 7, 12.1
  unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /Kontext
RRÅ, V.kh., 7, 13.0
  vākucībrahmadhattūrabījāni cāmlavetasam //Kontext
RRÅ, V.kh., 7, 43.2
  bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam //Kontext
RRÅ, V.kh., 7, 44.2
  dattvātha mardayedyāmaṃ sarvamunmattavāriṇā //Kontext
RRÅ, V.kh., 7, 46.1
  dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /Kontext
RRÅ, V.kh., 7, 51.1
  mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 7, 54.2
  sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //Kontext
RRÅ, V.kh., 7, 60.2
  dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 83.2
  kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //Kontext