Fundstellen

RMañj, 1, 10.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Kontext
RMañj, 1, 35.1
  kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi /Kontext
RMañj, 3, 16.1
  śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RMañj, 3, 71.1
  tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /Kontext
RMañj, 3, 101.0
  muktāvidrumavajrendravaidūryasphaṭikādikam //Kontext
RMañj, 4, 15.2
  cāturmāsye hared rogān kuṣṭhalūtādikānapi //Kontext
RMañj, 6, 81.2
  kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //Kontext
RMañj, 6, 111.2
  ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ //Kontext
RMañj, 6, 141.1
  śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ /Kontext
RMañj, 6, 181.1
  sarvavātavikārāṃstu nihantyākṣepakādikān /Kontext
RMañj, 6, 190.1
  agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu /Kontext
RMañj, 6, 331.2
  vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //Kontext