References

RRS, 11, 48.2
  svedanādivaśātsūto vīryaṃ prāpnotyanuttamam //Context
RRS, 11, 52.1
  svedayedāsavāmlena vīryatejaḥpravṛddhaye /Context
RRS, 11, 83.2
  sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //Context
RRS, 11, 134.2
  rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /Context
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Context
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Context
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Context
RRS, 5, 11.1
  saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /Context
RRS, 5, 20.1
  balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /Context
RRS, 5, 47.1
  aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham /Context
RRS, 5, 149.1
  āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā /Context
RRS, 8, 69.1
  rodhanāllabdhavīryasya capalatvanivṛttaye /Context