References

RMañj, 3, 16.2
  puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //Context
RMañj, 3, 18.1
  rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ /Context
RMañj, 3, 21.1
  strī tu striye pradātavyā klībe klībaṃ tathaiva ca /Context
RMañj, 3, 54.1
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /Context
RMañj, 6, 111.1
  pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ /Context
RMañj, 6, 284.2
  abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ //Context
RMañj, 6, 285.2
  madahāniṃ karotyeṣa pramadānāṃ suniścitam //Context
RMañj, 6, 300.2
  kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam //Context
RMañj, 6, 302.2
  yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam //Context
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Context
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Context
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Context
RMañj, 6, 337.1
  māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /Context