References

RCint, 3, 202.1
  nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /Context
RCint, 3, 207.2
  strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet //Context
RCint, 3, 211.2
  dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //Context
RCint, 4, 29.2
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām //Context
RCint, 4, 40.2
  soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //Context
RCint, 7, 56.1
  strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /Context
RCint, 8, 10.2
  jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //Context
RCint, 8, 30.1
  jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /Context
RCint, 8, 212.2
  sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam //Context
RCint, 8, 215.2
  nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ //Context
RCint, 8, 217.2
  abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ //Context
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Context
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Context
RCint, 8, 268.2
  vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām //Context