References

RMañj, 1, 34.2
  ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ //Context
RMañj, 2, 7.1
  rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /Context
RMañj, 2, 13.2
  bhasma tadyogavāhi syātsarvakarmasu yojayet //Context
RMañj, 2, 37.1
  idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /Context
RMañj, 2, 47.1
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /Context
RMañj, 3, 12.2
  śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /Context
RMañj, 3, 19.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam //Context
RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Context
RMañj, 3, 70.1
  śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ /Context
RMañj, 3, 73.1
  svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet /Context
RMañj, 3, 96.1
  śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /Context
RMañj, 3, 97.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Context
RMañj, 4, 5.1
  citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet /Context
RMañj, 4, 9.1
  cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam /Context
RMañj, 4, 17.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //Context
RMañj, 4, 28.0
  no previewContext
RMañj, 5, 53.2
  ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //Context
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Context
RMañj, 5, 63.2
  yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet //Context
RMañj, 6, 13.1
  syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /Context
RMañj, 6, 13.1
  syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /Context
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Context
RMañj, 6, 40.2
  pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //Context
RMañj, 6, 55.2
  pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //Context
RMañj, 6, 66.2
  jvaramukto na seveta yāvanno balavānbhavet //Context
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Context
RMañj, 6, 93.1
  bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam /Context
RMañj, 6, 99.2
  cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //Context
RMañj, 6, 113.1
  varjayenmaithunaṃ tāvadyāvanno balavān bhavet /Context
RMañj, 6, 121.1
  na cānnapāne parihāramasti na śītavātādhvani maithune ca /Context
RMañj, 6, 121.2
  yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //Context
RMañj, 6, 151.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Context
RMañj, 6, 155.1
  lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /Context
RMañj, 6, 176.1
  guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ /Context
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Context
RMañj, 6, 201.2
  kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /Context
RMañj, 6, 263.2
  asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī //Context
RMañj, 6, 286.2
  na vikārāya bhavati sādhakānāṃ ca vatsarāt //Context
RMañj, 6, 300.1
  rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /Context
RMañj, 6, 317.2
  ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //Context
RMañj, 6, 339.2
  niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //Context
RMañj, 6, 344.1
  icchābhedī dviguñjaḥ syātsitayā saha dāpayet /Context