References

RRS, 10, 3.0
  upādānaṃ bhavettasyā mṛttikā lohameva ca //Context
RRS, 10, 7.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe //Context
RRS, 10, 21.2
  sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī //Context
RRS, 10, 24.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Context
RRS, 10, 25.2
  sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Context
RRS, 10, 31.2
  mūṣā sā mūsalākhyā syāccakribaddharase hitā //Context
RRS, 10, 38.2
  bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //Context
RRS, 10, 56.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Context
RRS, 10, 63.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Context
RRS, 11, 1.1
  ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate /Context
RRS, 11, 3.1
  ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /Context
RRS, 11, 3.3
  māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet //Context
RRS, 11, 3.3
  māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet //Context
RRS, 11, 4.1
  truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā /Context
RRS, 11, 4.2
  tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam //Context
RRS, 11, 6.1
  syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /Context
RRS, 11, 7.2
  syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam //Context
RRS, 11, 10.2
  kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ //Context
RRS, 11, 15.1
  syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /Context
RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Context
RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Context
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Context
RRS, 11, 42.2
  tadā rasāyane yogyo bhaved dravyaviśeṣataḥ //Context
RRS, 11, 52.2
  yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca //Context
RRS, 11, 82.1
  harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /Context
RRS, 11, 85.2
  vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ //Context
RRS, 11, 88.1
  kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ /Context
RRS, 11, 94.1
  saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /Context
RRS, 11, 94.1
  saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /Context
RRS, 11, 123.2
  parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ //Context
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Context
RRS, 2, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Context
RRS, 2, 23.3
  kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //Context
RRS, 2, 63.1
  vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /Context
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Context
RRS, 2, 95.2
  sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //Context
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Context
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Context
RRS, 2, 137.2
  rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //Context
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Context
RRS, 3, 13.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RRS, 3, 15.1
  tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /Context
RRS, 3, 15.1
  tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /Context
RRS, 3, 15.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Context
RRS, 3, 20.1
  gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /Context
RRS, 3, 134.2
  kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Context
RRS, 3, 140.0
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Context
RRS, 3, 155.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Context
RRS, 5, 8.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Context
RRS, 5, 22.1
  kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /Context
RRS, 5, 22.2
  tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //Context
RRS, 5, 55.1
  śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /Context
RRS, 5, 71.0
  yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam //Context
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Context
RRS, 5, 84.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /Context
RRS, 5, 85.1
  sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /Context
RRS, 5, 86.1
  bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā /Context
RRS, 5, 89.0
  sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet //Context
RRS, 5, 91.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Context
RRS, 5, 91.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Context
RRS, 5, 100.2
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /Context
RRS, 5, 154.2
  niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam //Context
RRS, 5, 190.0
  rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet //Context
RRS, 5, 218.2
  mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam //Context
RRS, 5, 238.0
  aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //Context
RRS, 5, 239.0
  vākucidevadālyośca karkoṭīmūlato bhavet //Context
RRS, 7, 28.2
  anāmādhastharekhāṅkaḥ sa syādamṛtahastavān //Context
RRS, 8, 4.2
  dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ //Context
RRS, 8, 9.2
  bhavet pātanapiṣṭī sā rasasyottamasiddhidā //Context
RRS, 8, 62.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Context
RRS, 8, 63.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Context
RRS, 8, 78.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /Context
RRS, 8, 92.0
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ //Context
RRS, 8, 101.1
  bhavetpaṭhitavāro'yamadhyāyo rasavādinām /Context
RRS, 9, 16.2
  yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /Context
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Context
RRS, 9, 39.2
  evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //Context
RRS, 9, 46.2
  etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam /Context
RRS, 9, 55.2
  iṣṭikāyantram etat syād gandhakaṃ tena jārayet //Context
RRS, 9, 78.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /Context
RRS, 9, 78.3
  khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //Context