References

RCint, 3, 42.3
  tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //Context
RCint, 3, 50.0
  gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //Context
RCint, 3, 53.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /Context
RCint, 3, 81.1
  adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi /Context
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Context
RCint, 3, 169.2
  sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ //Context
RCint, 3, 186.1
  akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet /Context
RCint, 3, 187.2
  tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //Context
RCint, 3, 192.2
  śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //Context
RCint, 4, 7.2
  sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //Context
RCint, 4, 8.1
  kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /Context
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Context
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Context
RCint, 6, 57.2
  mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //Context
RCint, 7, 3.1
  tatkhalvaṣṭādaśaprakāraṃ bhavati /Context
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Context
RCint, 7, 4.1
  citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /Context
RCint, 7, 5.2
  kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti //Context
RCint, 7, 9.1
  āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet /Context
RCint, 7, 10.0
  gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //Context
RCint, 7, 13.1
  vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /Context
RCint, 7, 16.2
  mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /Context
RCint, 7, 16.3
  kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ //Context
RCint, 7, 18.1
  śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /Context
RCint, 7, 26.2
  vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ //Context
RCint, 7, 29.1
  yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /Context
RCint, 7, 29.2
  sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet //Context
RCint, 7, 38.1
  saṃtāpaḥ prathame vege dvitīye vepathurbhavet /Context
RCint, 7, 38.2
  vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi //Context
RCint, 7, 39.1
  phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /Context
RCint, 7, 39.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Context
RCint, 7, 54.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam //Context
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Context
RCint, 7, 80.2
  guṭikā gurumārgeṇa dhmātā syād indusundarī //Context
RCint, 7, 86.2
  mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //Context
RCint, 7, 100.3
  tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ //Context
RCint, 7, 119.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Context
RCint, 7, 121.2
  vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //Context
RCint, 7, 122.2
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //Context
RCint, 8, 3.2
  tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //Context
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Context
RCint, 8, 8.2
  yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //Context
RCint, 8, 11.2
  bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //Context
RCint, 8, 11.2
  bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //Context
RCint, 8, 17.1
  tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /Context
RCint, 8, 19.3
  anupānaṃ lihennityaṃ syādraso hemasundaraḥ //Context
RCint, 8, 24.2
  māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //Context
RCint, 8, 26.2
  na vikārāya bhavati sādhakendrasya vatsarāt //Context
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Context
RCint, 8, 99.2
  trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam //Context
RCint, 8, 100.2
  bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //Context
RCint, 8, 110.2
  pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //Context
RCint, 8, 114.3
  sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //Context
RCint, 8, 143.2
  yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram //Context
RCint, 8, 153.1
  yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /Context
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Context
RCint, 8, 159.2
  tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam //Context
RCint, 8, 171.1
  svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /Context
RCint, 8, 186.1
  trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /Context
RCint, 8, 199.2
  puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ //Context
RCint, 8, 226.1
  malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /Context
RCint, 8, 233.0
  mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī //Context
RCint, 8, 248.3
  caṇakābhā vaṭī kāryā syājjayā yogavāhikā //Context
RCint, 8, 267.2
  mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //Context