References

BhPr, 1, 8, 26.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Context
BhPr, 1, 8, 43.1
  ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /Context
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Context
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Context
BhPr, 1, 8, 54.2
  santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //Context
BhPr, 1, 8, 62.1
  tāramākṣikamanyattu tadbhavedrajatopamam /Context
BhPr, 1, 8, 63.2
  na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //Context
BhPr, 1, 8, 69.2
  upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ //Context
BhPr, 1, 8, 72.1
  pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate /Context
BhPr, 1, 8, 73.1
  rītir apyupadhātuḥ syāttāmrasya yasadasya ca /Context
BhPr, 1, 8, 87.2
  taddehasārajātatvācchuklam accham abhūcca tat //Context
BhPr, 1, 8, 88.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt //Context
BhPr, 1, 8, 93.1
  svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /Context
BhPr, 1, 8, 95.1
  asādhyo yo bhavedrogo yasya nāsti cikitsitam /Context
BhPr, 1, 8, 103.0
  haṃsapādastṛtīyaḥ syādguṇavānuttarottaram //Context
BhPr, 1, 8, 104.1
  carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ /Context
BhPr, 1, 8, 105.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Context
BhPr, 1, 8, 116.1
  viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham /Context
BhPr, 1, 8, 120.1
  golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /Context
BhPr, 1, 8, 126.2
  hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //Context
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Context
BhPr, 1, 8, 160.2
  tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam //Context
BhPr, 1, 8, 165.2
  tattu pāṣāṇabhedo'sti muktādi ca taducyate //Context
BhPr, 1, 8, 174.2
  teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //Context
BhPr, 1, 8, 175.2
  napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ //Context
BhPr, 1, 8, 180.0
  māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam //Context
BhPr, 1, 8, 181.0
  puṣparāgo mañjumaṇiḥ syād vācaspativallabhaḥ //Context
BhPr, 1, 8, 183.0
  vaidūryaṃ dūrajaṃ ratnaṃ syātketugrahavallabham //Context
BhPr, 1, 8, 185.0
  puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ //Context
BhPr, 1, 8, 186.1
  ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca /Context
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Context
BhPr, 1, 8, 194.1
  varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /Context
BhPr, 1, 8, 199.1
  varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /Context
BhPr, 1, 8, 199.1
  varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /Context
BhPr, 1, 8, 204.1
  ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /Context
BhPr, 2, 3, 42.0
  yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //Context
BhPr, 2, 3, 66.0
  pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam //Context
BhPr, 2, 3, 68.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Context
BhPr, 2, 3, 85.1
  yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /Context
BhPr, 2, 3, 104.1
  guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ /Context
BhPr, 2, 3, 125.1
  rītikā tu bhaved rūkṣā satiktā lavaṇā rase /Context
BhPr, 2, 3, 132.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Context
BhPr, 2, 3, 133.1
  bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /Context
BhPr, 2, 3, 136.2
  svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //Context
BhPr, 2, 3, 138.2
  śilājamevaṃ dehasya bhavatyatyupakārakam //Context
BhPr, 2, 3, 143.3
  tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //Context
BhPr, 2, 3, 164.1
  svedanādikriyābhistu śodhito'sau yadā bhavet /Context
BhPr, 2, 3, 201.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Context
BhPr, 2, 3, 206.3
  evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //Context
BhPr, 2, 3, 209.2
  hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //Context
BhPr, 2, 3, 229.1
  tālakasyaiva bhedo'sti manoguptaitadantaram /Context
BhPr, 2, 3, 229.2
  tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //Context
BhPr, 2, 3, 229.2
  tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //Context
BhPr, 2, 3, 233.2
  dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet //Context