Fundstellen

RArṇ, 1, 13.1
  karāmalakavat sāpi pratyakṣaṃ nopalabhyate /Kontext
RArṇ, 11, 63.2
  pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet //Kontext
RArṇ, 12, 35.1
  mṛtasya dāpayennasyaṃ hastapādau tu mardayet /Kontext
RArṇ, 12, 145.2
  tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /Kontext
RArṇ, 12, 201.2
  oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /Kontext
RArṇ, 12, 345.2
  vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt //Kontext
RArṇ, 15, 65.3
  mardayettu karāṅgulyā gandhapiṣṭistu jāyate //Kontext