References

RCint, 3, 217.1
  na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /Context
RCint, 8, 237.2
  śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //Context
RCūM, 9, 13.1
  lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā /Context
RMañj, 6, 134.1
  kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /Context
RMañj, 6, 156.0
  śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //Context
RMañj, 6, 162.1
  kapitthavijayādrāvairbhāvayet saptadhā bhiṣak /Context
RMañj, 6, 171.2
  pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi //Context
RMañj, 6, 311.2
  kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //Context
RRÅ, V.kh., 11, 32.1
  kṣīrakando jayā kanyā vijayā girikarṇikā /Context
RRÅ, V.kh., 3, 7.1
  mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /Context
RRS, 10, 84.1
  lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā /Context
RSK, 3, 15.1
  jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī /Context
ŚdhSaṃh, 2, 12, 78.1
  agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /Context
ŚdhSaṃh, 2, 12, 105.1
  madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā /Context
ŚdhSaṃh, 2, 12, 256.2
  kapitthavijayādrāvairbhāvayetsaptadhā pṛthak //Context