References

RAdhy, 1, 92.2
  rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā //Context
RAdhy, 1, 424.2
  tāpe ca mecakābhāve mriyante ca bubhukṣayā //Context
RājNigh, 13, 47.1
  viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /Context
RCint, 3, 217.2
  kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /Context
RCint, 7, 45.2
  kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi /Context
RCint, 8, 160.2
  stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //Context
RCūM, 10, 28.2
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /Context
RCūM, 14, 69.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Context
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Context
RCūM, 15, 58.1
  bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /Context
RCūM, 16, 37.2
  khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //Context
RHT, 3, 3.1
  kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /Context
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Context
RRS, 2, 44.1
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /Context
RRS, 5, 46.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Context
RSK, 3, 16.2
  sarvarogaharī kāmajananī kṣutprabodhanī //Context