Fundstellen

RArṇ, 11, 8.2
  tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram //Kontext
RArṇ, 11, 19.2
  mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet //Kontext
RArṇ, 11, 47.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Kontext
RArṇ, 11, 84.1
  mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /Kontext
RArṇ, 11, 88.2
  karpūraścaiva mākṣīkaṃ samabhāgāni kārayet //Kontext
RArṇ, 11, 94.1
  gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam /Kontext
RArṇ, 11, 176.1
  mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam /Kontext
RArṇ, 11, 192.2
  kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //Kontext
RArṇ, 11, 194.1
  tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /Kontext
RArṇ, 11, 197.1
  viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /Kontext
RArṇ, 12, 125.2
  manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //Kontext
RArṇ, 12, 147.1
  taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /Kontext
RArṇ, 12, 174.1
  gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /Kontext
RArṇ, 12, 230.1
  gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /Kontext
RArṇ, 12, 271.1
  rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam /Kontext
RArṇ, 12, 306.1
  kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca /Kontext
RArṇ, 12, 318.1
  pāradaṃ haritālaṃ ca śilā mākṣikameva ca /Kontext
RArṇ, 12, 346.1
  vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham /Kontext
RArṇ, 12, 354.2
  mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ //Kontext
RArṇ, 13, 18.1
  mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā /Kontext
RArṇ, 14, 57.2
  mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet //Kontext
RArṇ, 14, 66.2
  tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam //Kontext
RArṇ, 15, 114.2
  śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam /Kontext
RArṇ, 15, 178.2
  tāpyena lohakiṭṭena sikatāmṛnmayena ca //Kontext
RArṇ, 15, 184.2
  tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam /Kontext
RArṇ, 15, 200.1
  baddhasūtakarājendraśilāgandhakamākṣikaiḥ /Kontext
RArṇ, 15, 202.1
  mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā /Kontext
RArṇ, 16, 6.1
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam /Kontext
RArṇ, 16, 30.1
  mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet /Kontext
RArṇ, 16, 36.2
  triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //Kontext
RArṇ, 16, 38.1
  athavā devadeveśi mākṣikasya paladvayam /Kontext
RArṇ, 16, 50.2
  vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam //Kontext
RArṇ, 16, 56.2
  mākṣikakalkabhāgaikaṃ catvāro golakasya ca /Kontext
RArṇ, 16, 61.1
  khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā /Kontext
RArṇ, 17, 6.2
  tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //Kontext
RArṇ, 17, 8.1
  bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam /Kontext
RArṇ, 17, 22.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam //Kontext
RArṇ, 17, 36.1
  tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam /Kontext
RArṇ, 17, 37.1
  daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Kontext
RArṇ, 17, 38.1
  kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Kontext
RArṇ, 17, 41.1
  śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /Kontext
RArṇ, 17, 52.1
  sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /Kontext
RArṇ, 17, 59.0
  tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam //Kontext
RArṇ, 17, 124.2
  athavā mātuluṅgāmle rājāvartakamākṣikam //Kontext
RArṇ, 17, 127.2
  mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //Kontext
RArṇ, 17, 131.1
  raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /Kontext
RArṇ, 6, 85.1
  mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /Kontext
RArṇ, 6, 90.1
  tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /Kontext
RArṇ, 6, 101.1
  śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /Kontext
RArṇ, 6, 102.1
  aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca /Kontext
RArṇ, 6, 120.2
  mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat /Kontext
RArṇ, 7, 2.2
  mākṣiko vimalaḥ śailaś capalo rasakastathā /Kontext
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Kontext
RArṇ, 7, 5.1
  mākṣiko dvividhastatra pītaśuklavibhāgataḥ /Kontext
RArṇ, 7, 6.2
  kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /Kontext
RArṇ, 7, 8.1
  mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /Kontext
RArṇ, 7, 9.3
  strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam //Kontext
RArṇ, 7, 10.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Kontext
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Kontext
RArṇ, 7, 13.2
  mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam /Kontext
RArṇ, 7, 14.1
  tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam /Kontext
RArṇ, 7, 14.1
  tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam /Kontext
RArṇ, 7, 14.1
  tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam /Kontext
RArṇ, 7, 14.1
  tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam /Kontext
RArṇ, 7, 14.2
  mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /Kontext
RArṇ, 7, 126.1
  tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /Kontext
RArṇ, 7, 148.1
  tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /Kontext
RArṇ, 7, 150.2
  nihanyādgandhamātreṇa yadvā mākṣikakesarī //Kontext
RArṇ, 7, 152.1
  vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /Kontext
RArṇ, 8, 3.1
  sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /Kontext
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya vā /Kontext
RArṇ, 8, 31.1
  hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt /Kontext
RArṇ, 8, 39.1
  vāpitaṃ tāpyarasakasasyakairdaradena ca /Kontext
RArṇ, 8, 42.1
  ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /Kontext
RArṇ, 8, 42.2
  dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //Kontext
RArṇ, 8, 47.1
  tāpyena vā mṛtaṃ hema triguṇena nivāpitam /Kontext
RArṇ, 8, 47.2
  bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam //Kontext
RArṇ, 8, 49.1
  abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /Kontext
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Kontext
RArṇ, 8, 58.1
  mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /Kontext
RArṇ, 8, 59.1
  lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ /Kontext
RArṇ, 8, 62.1
  tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā /Kontext
RArṇ, 8, 64.1
  ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /Kontext
RArṇ, 8, 65.2
  mākṣikeṇa hataṃ tacca bīje nirvāhayet priye //Kontext
RArṇ, 8, 66.1
  dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet /Kontext
RArṇ, 8, 67.1
  tāpyatālakavāpena sattvaṃ pītābhrakasya tu /Kontext
RArṇ, 8, 70.1
  tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam /Kontext
RArṇ, 8, 71.2
  dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /Kontext
RArṇ, 8, 72.2
  vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ /Kontext
RArṇ, 8, 72.2
  vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ /Kontext
RArṇ, 8, 74.1
  tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam /Kontext
RArṇ, 8, 85.1
  bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ /Kontext