Fundstellen

RRÅ, R.kh., 5, 31.2
  aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca //Kontext
RRÅ, R.kh., 7, 19.2
  kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ //Kontext
RRÅ, R.kh., 7, 20.1
  mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /Kontext
RRÅ, R.kh., 7, 22.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Kontext
RRÅ, R.kh., 7, 24.1
  tāmravarṇamayo yāti tāvacchudhyati mākṣikam /Kontext
RRÅ, R.kh., 7, 25.1
  dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /Kontext
RRÅ, R.kh., 7, 27.1
  meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /Kontext
RRÅ, R.kh., 7, 28.2
  bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //Kontext
RRÅ, R.kh., 7, 28.2
  bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //Kontext
RRÅ, R.kh., 7, 53.2
  mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam //Kontext
RRÅ, R.kh., 8, 10.1
  nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /Kontext
RRÅ, R.kh., 8, 11.1
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /Kontext
RRÅ, R.kh., 8, 16.2
  śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //Kontext
RRÅ, R.kh., 8, 20.1
  adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /Kontext
RRÅ, R.kh., 8, 25.2
  śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //Kontext
RRÅ, R.kh., 8, 29.1
  liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /Kontext
RRÅ, R.kh., 8, 33.2
  mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //Kontext
RRÅ, R.kh., 8, 36.1
  bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ /Kontext
RRÅ, R.kh., 8, 37.2
  tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam //Kontext
RRÅ, R.kh., 8, 88.1
  taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /Kontext
RRÅ, R.kh., 8, 90.1
  kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /Kontext
RRÅ, R.kh., 8, 92.1
  mākṣikaṃ haritālaṃ ca palāśasvarasena ca /Kontext
RRÅ, R.kh., 9, 29.2
  mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //Kontext
RRÅ, R.kh., 9, 31.2
  ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā //Kontext
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Kontext
RRÅ, V.kh., 10, 2.2
  sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //Kontext
RRÅ, V.kh., 10, 3.1
  evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /Kontext
RRÅ, V.kh., 10, 5.2
  tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /Kontext
RRÅ, V.kh., 10, 7.2
  tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //Kontext
RRÅ, V.kh., 10, 10.1
  lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam /Kontext
RRÅ, V.kh., 10, 30.1
  tāpyena mārayed baṃgaṃ yathā tālena māritam /Kontext
RRÅ, V.kh., 10, 42.2
  yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //Kontext
RRÅ, V.kh., 10, 47.1
  manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam /Kontext
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Kontext
RRÅ, V.kh., 12, 19.1
  taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /Kontext
RRÅ, V.kh., 13, 14.2
  anena kramayogena kāntasattvaṃ ca mākṣikam //Kontext
RRÅ, V.kh., 13, 19.2
  ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam //Kontext
RRÅ, V.kh., 13, 22.1
  dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /Kontext
RRÅ, V.kh., 13, 25.1
  kadalīkaṃdatoyena mākṣikaṃ śatadhātape /Kontext
RRÅ, V.kh., 13, 26.1
  snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /Kontext
RRÅ, V.kh., 13, 28.2
  bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā /Kontext
RRÅ, V.kh., 13, 29.2
  mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet //Kontext
RRÅ, V.kh., 13, 31.2
  mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam //Kontext
RRÅ, V.kh., 13, 33.0
  vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //Kontext
RRÅ, V.kh., 13, 34.1
  suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /Kontext
RRÅ, V.kh., 13, 36.1
  mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /Kontext
RRÅ, V.kh., 13, 91.1
  hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca /Kontext
RRÅ, V.kh., 14, 21.2
  tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam //Kontext
RRÅ, V.kh., 14, 23.1
  mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /Kontext
RRÅ, V.kh., 14, 24.2
  tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 14, 34.1
  vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam /Kontext
RRÅ, V.kh., 14, 55.1
  vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 57.2
  śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //Kontext
RRÅ, V.kh., 14, 60.1
  tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /Kontext
RRÅ, V.kh., 14, 64.1
  mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam /Kontext
RRÅ, V.kh., 14, 66.2
  pūrvavattāpyacūrṇena svarṇabījamidaṃ param //Kontext
RRÅ, V.kh., 14, 73.1
  tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /Kontext
RRÅ, V.kh., 14, 74.1
  śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 14, 78.1
  tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /Kontext
RRÅ, V.kh., 14, 83.1
  tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet /Kontext
RRÅ, V.kh., 15, 2.1
  gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 15, 4.1
  nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan /Kontext
RRÅ, V.kh., 15, 5.1
  tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 15, 5.1
  tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 15, 5.2
  ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /Kontext
RRÅ, V.kh., 15, 6.1
  tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ /Kontext
RRÅ, V.kh., 15, 8.1
  saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet /Kontext
RRÅ, V.kh., 15, 11.1
  śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /Kontext
RRÅ, V.kh., 15, 14.1
  sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam /Kontext
RRÅ, V.kh., 15, 17.1
  tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ /Kontext
RRÅ, V.kh., 15, 17.2
  mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 15, 19.2
  hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam //Kontext
RRÅ, V.kh., 15, 23.2
  śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //Kontext
RRÅ, V.kh., 15, 57.3
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Kontext
RRÅ, V.kh., 15, 62.1
  kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /Kontext
RRÅ, V.kh., 15, 73.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Kontext
RRÅ, V.kh., 17, 60.2
  marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet //Kontext
RRÅ, V.kh., 17, 64.1
  vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam /Kontext
RRÅ, V.kh., 18, 11.1
  mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam /Kontext
RRÅ, V.kh., 18, 88.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ //Kontext
RRÅ, V.kh., 18, 101.1
  mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /Kontext
RRÅ, V.kh., 18, 105.2
  mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //Kontext
RRÅ, V.kh., 2, 39.1
  bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe /Kontext
RRÅ, V.kh., 20, 34.2
  śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 20, 35.1
  śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /Kontext
RRÅ, V.kh., 20, 87.1
  gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /Kontext
RRÅ, V.kh., 20, 117.2
  śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ //Kontext
RRÅ, V.kh., 3, 86.1
  suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Kontext
RRÅ, V.kh., 3, 95.1
  etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /Kontext
RRÅ, V.kh., 3, 122.1
  mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /Kontext
RRÅ, V.kh., 3, 123.1
  kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam /Kontext
RRÅ, V.kh., 4, 68.1
  mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam /Kontext
RRÅ, V.kh., 4, 81.1
  mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /Kontext
RRÅ, V.kh., 4, 108.2
  kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam //Kontext
RRÅ, V.kh., 4, 123.2
  gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam //Kontext
RRÅ, V.kh., 4, 128.2
  mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam //Kontext
RRÅ, V.kh., 4, 136.1
  mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam /Kontext
RRÅ, V.kh., 4, 146.1
  mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /Kontext
RRÅ, V.kh., 5, 10.2
  nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā //Kontext
RRÅ, V.kh., 5, 15.2
  mākṣikasya samāṃśena rājāvartaṃ dinatrayam //Kontext
RRÅ, V.kh., 5, 20.2
  kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //Kontext
RRÅ, V.kh., 5, 41.2
  samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //Kontext
RRÅ, V.kh., 5, 41.2
  samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //Kontext
RRÅ, V.kh., 5, 45.2
  gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam //Kontext
RRÅ, V.kh., 6, 53.1
  ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /Kontext
RRÅ, V.kh., 6, 55.2
  tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam //Kontext
RRÅ, V.kh., 6, 76.2
  mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /Kontext
RRÅ, V.kh., 7, 12.2
  abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam /Kontext
RRÅ, V.kh., 7, 25.3
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Kontext
RRÅ, V.kh., 7, 28.2
  mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam /Kontext
RRÅ, V.kh., 7, 39.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam //Kontext
RRÅ, V.kh., 7, 60.1
  tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet /Kontext
RRÅ, V.kh., 7, 64.2
  mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet //Kontext
RRÅ, V.kh., 7, 91.2
  suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam /Kontext
RRÅ, V.kh., 7, 101.2
  candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 9, 7.1
  bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu /Kontext
RRÅ, V.kh., 9, 26.2
  mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam //Kontext
RRÅ, V.kh., 9, 26.2
  mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam //Kontext
RRÅ, V.kh., 9, 29.1
  vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /Kontext