References

RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Context
RCint, 3, 98.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Context
RCint, 3, 99.2
  kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /Context
RCint, 3, 101.1
  bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /Context
RCint, 3, 102.1
  śilayā nihato nāgastāpyaṃ vā sindhunā hatam /Context
RCint, 3, 124.1
  kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /Context
RCint, 3, 126.1
  mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /Context
RCint, 3, 133.1
  bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /Context
RCint, 3, 141.1
  tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /Context
RCint, 3, 142.1
  sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /Context
RCint, 3, 161.2
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Context
RCint, 3, 163.1
  daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /Context
RCint, 3, 168.1
  rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /Context
RCint, 3, 180.2
  dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //Context
RCint, 6, 18.1
  khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /Context
RCint, 6, 23.2
  svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate //Context
RCint, 6, 27.2
  kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //Context
RCint, 6, 47.0
  mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //Context
RCint, 6, 75.1
  śilājatuprayogaiśca tāpyasūtakayostathā /Context
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Context
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Context
RCint, 7, 84.3
  dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //Context
RCint, 7, 87.1
  samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /Context
RCint, 7, 88.1
  bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam /Context
RCint, 7, 89.1
  tāpyasya khaṇḍakānsapta dahennāgamṛdantare /Context
RCint, 7, 103.2
  tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //Context
RCint, 7, 104.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RCint, 7, 105.3
  suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet //Context
RCint, 7, 106.1
  mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /Context
RCint, 7, 107.2
  sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //Context
RCint, 7, 108.1
  mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /Context
RCint, 8, 37.1
  mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /Context
RCint, 8, 38.2
  rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //Context
RCint, 8, 39.1
  tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /Context
RCint, 8, 58.3
  varṇahrāse tu tāpyena kārayedvarṇamuttamam //Context
RCint, 8, 62.2
  kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca //Context