References

RājNigh, 13, 81.1
  mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /Context
RājNigh, 13, 81.1
  mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /Context
RājNigh, 13, 81.1
  mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /Context
RājNigh, 13, 81.1
  mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /Context
RājNigh, 13, 81.2
  tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam //Context
RājNigh, 13, 81.2
  tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam //Context
RājNigh, 13, 81.2
  tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam //Context
RājNigh, 13, 81.2
  tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam //Context
RājNigh, 13, 81.2
  tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam //Context
RājNigh, 13, 82.1
  āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /Context
RājNigh, 13, 82.1
  āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /Context
RājNigh, 13, 82.1
  āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /Context
RājNigh, 13, 82.2
  proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam //Context
RājNigh, 13, 82.2
  proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam //Context
RājNigh, 13, 83.1
  mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /Context
RājNigh, 13, 84.1
  mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam /Context