References

RArṇ, 12, 350.1
  vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /Context
RArṇ, 16, 17.2
  vajrāṇi padmarāgāśca rājāvartādisasyakam /Context
RArṇ, 4, 51.1
  ayaskānte dhūmravarṇā sasyake lohitā bhavet /Context
RArṇ, 6, 67.1
  bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā /Context
RArṇ, 7, 2.3
  sasyako daradaścaiva srotoñjanam athāṣṭakam /Context
RArṇ, 7, 13.3
  abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //Context
RArṇ, 7, 39.3
  svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //Context
RArṇ, 7, 40.1
  ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ /Context
RArṇ, 7, 43.1
  ekadhā sasyakas tasmāt dhmāto nipatito bhavet /Context
RArṇ, 7, 44.1
  sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /Context
RArṇ, 7, 45.0
  sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ //Context
RArṇ, 8, 3.1
  sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /Context
RArṇ, 8, 39.1
  vāpitaṃ tāpyarasakasasyakairdaradena ca /Context
RArṇ, 8, 58.2
  vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /Context
RCūM, 10, 1.1
  mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte /Context
RCūM, 10, 72.2
  tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //Context
RCūM, 10, 74.2
  rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Context
RCūM, 10, 75.1
  dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /Context
RCūM, 10, 75.2
  nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //Context
RCūM, 10, 77.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Context
RCūM, 10, 78.1
  śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /Context
RCūM, 4, 63.2
  palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //Context
RHT, 10, 1.2
  vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /Context
RHT, 10, 7.1
  vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /Context
RHT, 12, 2.1
  mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham /Context
RHT, 13, 5.1
  kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva /Context
RHT, 5, 23.2
  bhrāmakasasyakacūrṇaṃ śatanirvyūḍhaṃ mahābījam //Context
RHT, 8, 7.1
  kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /Context
RHT, 9, 4.1
  vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca /Context
RHT, 9, 11.1
  sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam /Context
RPSudh, 5, 2.2
  rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake /Context
RPSudh, 5, 70.1
  ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate /Context
RPSudh, 5, 71.2
  dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam //Context
RPSudh, 5, 73.2
  dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //Context
RPSudh, 5, 76.2
  nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam //Context
RRÅ, V.kh., 1, 59.1
  hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /Context
RRÅ, V.kh., 13, 73.1
  sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ /Context
RRÅ, V.kh., 14, 53.1
  svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca /Context
RRÅ, V.kh., 3, 95.2
  vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam //Context
RRS, 2, 1.1
  abhravaikrāntamākṣīkavimalādrijasasyakam /Context
RRS, 2, 45.1
  sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike /Context
RRS, 2, 119.3
  tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //Context
RRS, 2, 122.2
  rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Context
RRS, 2, 123.0
  sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam //Context
RRS, 2, 124.2
  dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /Context
RRS, 2, 126.1
  sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /Context
RRS, 2, 128.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Context
RRS, 2, 129.1
  śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /Context