References

ÅK, 2, 1, 51.1
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam /Context
BhPr, 1, 8, 107.1
  śvetadvīpe purā devyā krīḍantyā rajasāplutam /Context
BhPr, 1, 8, 108.1
  prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ /Context
BhPr, 1, 8, 130.1
  strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam /Context
RArṇ, 12, 211.2
  yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //Context
RArṇ, 12, 348.2
  strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //Context
RArṇ, 13, 18.1
  mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā /Context
RArṇ, 14, 2.2
  tadrajo rasarājasya bandhane jāraṇe hitam //Context
RArṇ, 14, 50.1
  bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam /Context
RArṇ, 15, 48.2
  bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam /Context
RArṇ, 15, 90.1
  bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /Context
RArṇ, 15, 92.2
  bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //Context
RArṇ, 15, 183.1
  nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /Context
RArṇ, 16, 2.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //Context
RArṇ, 16, 3.1
  punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ /Context
RArṇ, 6, 90.2
  ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /Context
RArṇ, 6, 91.1
  śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ /Context
RArṇ, 7, 31.1
  kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam /Context
RArṇ, 7, 60.1
  evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ /Context
RArṇ, 7, 60.2
  tadrajo'tīva suśroṇi sugandhi sumanoharam //Context
RArṇ, 7, 61.1
  rajasaścātibāhulyāt vāsaste raktatāṃ yayau /Context
RArṇ, 7, 62.2
  ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ //Context
RArṇ, 7, 63.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Context
RCint, 3, 53.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /Context
RCint, 4, 40.2
  soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //Context
RCūM, 10, 128.3
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Context
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Context
RCūM, 11, 33.3
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Context
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RCūM, 9, 2.1
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet /Context
RHT, 15, 12.2
  soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //Context
RMañj, 3, 4.1
  śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ /Context
RMañj, 3, 4.2
  kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam //Context
RPSudh, 6, 4.1
  nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /Context
RPSudh, 6, 10.1
  vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /Context
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Context
RRÅ, V.kh., 18, 11.1
  mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam /Context
RRÅ, V.kh., 2, 31.2
  peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //Context
RRÅ, V.kh., 3, 27.1
  ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam /Context
RRÅ, V.kh., 3, 46.1
  gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /Context
RRÅ, V.kh., 3, 46.2
  punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam //Context
RRÅ, V.kh., 3, 88.1
  rajasvalārajomūtrai rasakaṃ bhāvayeddinam /Context
RRÅ, V.kh., 4, 13.2
  bhāvayedātape tadvannārīṇāṃ rajasā punaḥ //Context
RRÅ, V.kh., 4, 94.1
  pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /Context
RRÅ, V.kh., 7, 15.2
  jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //Context
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Context
RRÅ, V.kh., 7, 34.2
  śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet //Context
RRÅ, V.kh., 7, 110.2
  śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //Context
RRS, 10, 75.2
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //Context
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Context
RRS, 2, 163.2
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Context
RRS, 3, 6.1
  evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ /Context
RRS, 3, 6.2
  tadrajo 'tīva suśroṇi sugandhi sumanoharam //Context
RRS, 3, 7.1
  rajasaścātibāhulyādvāsaste raktatāṃ yayau /Context
RRS, 3, 8.2
  ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //Context
RRS, 3, 9.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Context
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Context
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Context
RRS, 3, 72.2
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Context
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Context