References

RCint, 3, 101.2
  tena dravanti garbhā rasarājasyāmlavargayogena //Context
RCint, 3, 142.2
  viḍayogena ca jīrṇe rasarājo bandham upayāti //Context
RCint, 3, 159.3
  saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ /Context
RCint, 4, 15.2
  evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //Context
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Context
RCint, 6, 24.2
  lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /Context
RCint, 6, 40.1
  vastutastu prāśastyāya rasayogo rasābhrayogaśca /Context
RCint, 6, 40.1
  vastutastu prāśastyāya rasayogo rasābhrayogaśca /Context
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Context
RCint, 6, 74.1
  sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /Context
RCint, 6, 75.1
  śilājatuprayogaiśca tāpyasūtakayostathā /Context
RCint, 6, 75.2
  anyai rasāyanaiścāpi prayogo hemna uttamaḥ //Context
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Context
RCint, 7, 22.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Context
RCint, 8, 41.2
  baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //Context
RCint, 8, 104.2
  subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //Context
RCint, 8, 223.2
  rasāyanaprayogeṣu paścimastu viśiṣyate //Context
RCint, 8, 232.1
  prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /Context
RCint, 8, 234.1
  śilājatuprayogeṣu vidāhīni gurūṇi ca /Context