Fundstellen

RArṇ, 1, 9.1
  piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /Kontext
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Kontext
RArṇ, 12, 281.3
  anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam //Kontext
RArṇ, 17, 16.2
  krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //Kontext
RArṇ, 4, 24.0
  ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //Kontext
RArṇ, 6, 128.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Kontext
RArṇ, 7, 24.1
  śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /Kontext