References

RArṇ, 1, 9.1
  piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /Context
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Context
RArṇ, 12, 281.3
  anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam //Context
RArṇ, 17, 16.2
  krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //Context
RArṇ, 4, 24.0
  ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //Context
RArṇ, 6, 128.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Context
RArṇ, 7, 24.1
  śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /Context
RCint, 8, 151.1
  trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /Context
RCūM, 10, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Context
RMañj, 1, 9.2
  sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //Context
RRS, 2, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Context
RRS, 2, 60.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Context
RRS, 2, 136.1
  śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /Context