Fundstellen

RRÅ, R.kh., 1, 17.1
  vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /Kontext
RRÅ, R.kh., 1, 17.2
  uktaṃ carpaṭisiddhena svargavaidyakapālike //Kontext
RRÅ, R.kh., 1, 18.2
  yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //Kontext
RRÅ, R.kh., 1, 19.1
  anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /Kontext
RRÅ, V.kh., 1, 50.1
  aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ /Kontext
RRÅ, V.kh., 17, 52.2
  tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //Kontext
RRÅ, V.kh., 18, 123.2
  tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam //Kontext
RRÅ, V.kh., 18, 129.3
  medinī sā svarṇamayī bhavetsatyaṃ śivoditam //Kontext
RRÅ, V.kh., 18, 142.3
  śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam //Kontext
RRÅ, V.kh., 19, 127.1
  yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ /Kontext
RRÅ, V.kh., 4, 162.2
  tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam //Kontext
RRÅ, V.kh., 5, 52.1
  jāyate kanakaṃ divyaṃ purā nāgārjunoditam /Kontext
RRÅ, V.kh., 5, 56.2
  lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //Kontext
RRÅ, V.kh., 7, 64.1
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /Kontext
RRÅ, V.kh., 8, 44.2
  śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //Kontext