Fundstellen

RCūM, 10, 5.1
  pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /Kontext
RCūM, 12, 14.1
  haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /Kontext
RCūM, 12, 67.1
  ratnānām guṇagrāmaṃ samagraṃ satām /Kontext
RCūM, 14, 75.2
  gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //Kontext
RCūM, 14, 115.1
  etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /Kontext
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Kontext
RCūM, 16, 31.2
  saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //Kontext
RCūM, 16, 37.2
  khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //Kontext
RCūM, 4, 21.1
  sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /Kontext
RCūM, 4, 24.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext