References

RPSudh, 1, 6.2
  dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam //Context
RPSudh, 1, 9.1
  krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /Context
RPSudh, 1, 10.1
  auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /Context
RPSudh, 1, 11.2
  mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ //Context
RPSudh, 1, 21.1
  sarva ekīkṛtā eva sarvakāryakarāḥ sadā /Context
RPSudh, 1, 22.2
  śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ //Context
RPSudh, 1, 23.1
  svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam /Context
RPSudh, 1, 25.2
  sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /Context
RPSudh, 1, 25.3
  uddeśato mayātraiva nāmāni kathitāni vai //Context
RPSudh, 1, 26.3
  mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //Context
RPSudh, 1, 28.2
  sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //Context
RPSudh, 1, 29.1
  dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /Context
RPSudh, 1, 31.2
  trikaṭu triphalā caiva citrakeṇa samanvitā //Context
RPSudh, 1, 32.1
  puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet /Context
RPSudh, 1, 37.1
  khalve vimardayetsūtaṃ dināni trīṇi caiva hi /Context
RPSudh, 1, 52.1
  sabhasmalavaṇenaiva mudrāṃ tatra prakārayet /Context
RPSudh, 1, 64.0
  anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //Context
RPSudh, 1, 68.2
  anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //Context
RPSudh, 1, 72.2
  kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate //Context
RPSudh, 1, 75.2
  yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ //Context
RPSudh, 1, 79.2
  bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //Context
RPSudh, 1, 82.1
  biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ /Context
RPSudh, 1, 84.2
  kramādagniḥ prakartavyo divasārdhakameva hi //Context
RPSudh, 1, 85.2
  anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //Context
RPSudh, 1, 90.1
  tathā ca samabhāgena grāsenaiva ca sādhayet /Context
RPSudh, 1, 95.1
  bhastrikādvitayenaiva yāvadabhrakaśeṣakam /Context
RPSudh, 1, 96.1
  anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /Context
RPSudh, 1, 100.2
  śivayorarcanādeva bāhyagā sidhyati drutiḥ //Context
RPSudh, 1, 109.1
  bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet /Context
RPSudh, 1, 116.1
  dviguṇe triguṇe caiva kathyate 'tra mayā khalu /Context
RPSudh, 1, 117.1
  jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /Context
RPSudh, 1, 117.2
  ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ //Context
RPSudh, 1, 119.0
  anenaiva prakāreṇa sarvalohāni jārayet //Context
RPSudh, 1, 125.1
  tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam /Context
RPSudh, 1, 128.1
  bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /Context
RPSudh, 1, 130.2
  prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //Context
RPSudh, 1, 134.2
  etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //Context
RPSudh, 1, 135.1
  viṣaṃ ca daradaścaiva rasako raktakāntakau /Context
RPSudh, 1, 137.1
  anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt /Context
RPSudh, 1, 140.1
  dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /Context
RPSudh, 1, 140.2
  bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //Context
RPSudh, 1, 143.0
  lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //Context
RPSudh, 1, 144.3
  kalkena lepitānyeva dhmāpayed andhamūṣayā //Context
RPSudh, 1, 146.2
  drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //Context
RPSudh, 1, 150.2
  rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //Context
RPSudh, 1, 151.2
  tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //Context
RPSudh, 1, 155.1
  tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram /Context
RPSudh, 1, 159.2
  anyathā bhakṣitaścaiva viṣavanmārayennaram //Context
RPSudh, 10, 4.2
  dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca //Context
RPSudh, 10, 10.1
  pātinī kathyate saiva vahnimitrā prakīrtitā /Context
RPSudh, 10, 17.1
  viḍena racitā yā tu viḍenaiva pralepitā /Context
RPSudh, 10, 20.1
  caturyāmaṃ dhmāpitā hi dravate naiva vahninā /Context
RPSudh, 10, 21.2
  dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //Context
RPSudh, 10, 49.1
  mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /Context
RPSudh, 2, 4.1
  mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake /Context
RPSudh, 2, 11.2
  vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ /Context
RPSudh, 2, 16.2
  anenaiva prakāreṇa badhyate sūtakaḥ sadā //Context
RPSudh, 2, 18.2
  arkamūlarasenaiva vāsaraikaṃ prayatnataḥ //Context
RPSudh, 2, 19.2
  arkamūlabhavenaiva kalkena parilepitā //Context
RPSudh, 2, 24.1
  śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam /Context
RPSudh, 2, 27.1
  anenaiva prakāreṇa puṭāni trīṇi dāpayet /Context
RPSudh, 2, 30.1
  bhṛṃgarājarasenaiva viṣakharparakena ca /Context
RPSudh, 2, 35.1
  vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham /Context
RPSudh, 2, 37.1
  vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet /Context
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Context
RPSudh, 2, 46.1
  kākamācīrasenaiva lāṃgalīsvarasena hi /Context
RPSudh, 2, 46.2
  gojihvikārasenaiva saptavāraṃ pralepayet //Context
RPSudh, 2, 53.1
  milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ /Context
RPSudh, 2, 53.2
  tato guñjārasenaiva śvetavṛścīvakasya ca //Context
RPSudh, 2, 66.1
  jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /Context
RPSudh, 2, 69.2
  yāmadvādaśakenaiva badhyate pāradaḥ svayam //Context
RPSudh, 2, 72.2
  tānyeva kolamātrāṇi palamātraṃ tu sūtakam //Context
RPSudh, 2, 75.1
  tato dhūrtarasenaiva svedayetsaptavāsarān /Context
RPSudh, 2, 76.1
  tathā dhūrtavadhūś caiva lāṃgalī suradālikā /Context
RPSudh, 2, 80.2
  cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //Context
RPSudh, 2, 90.1
  anenaiva prakāreṇa trivāraṃ pācayed dhruvam /Context
RPSudh, 2, 90.2
  kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā //Context
RPSudh, 2, 93.1
  anenaiva prakāreṇa triguṇaṃ vāhayettrapu /Context
RPSudh, 2, 95.2
  kumāryāḥ svarasenaiva bhṛṃgarājarasena hi //Context
RPSudh, 2, 96.1
  bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /Context
RPSudh, 2, 102.1
  raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /Context
RPSudh, 2, 105.2
  etāsāṃ svarasenaiva svedayedbahuśo bhiṣak //Context
RPSudh, 2, 108.1
  caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /Context
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Context
RPSudh, 3, 29.1
  avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam /Context
RPSudh, 3, 31.2
  tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //Context
RPSudh, 3, 33.2
  tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //Context
RPSudh, 3, 49.2
  navamālyarjunaścaiva citrako bhṛṅgarājakaḥ //Context
RPSudh, 3, 51.2
  aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //Context
RPSudh, 3, 52.2
  apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā //Context
RPSudh, 3, 53.1
  śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /Context
RPSudh, 3, 58.1
  sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām /Context
RPSudh, 4, 2.2
  tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //Context
RPSudh, 4, 2.2
  tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //Context
RPSudh, 4, 8.1
  hīnavarṇasya hemnaśca patrāṇyeva tu kārayet /Context
RPSudh, 4, 11.2
  anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak //Context
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Context
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Context
RPSudh, 4, 26.1
  anenaiva prakāreṇa śodhayedrajataṃ sadā /Context
RPSudh, 4, 36.1
  sīsakena samaṃ tāmraṃ rajatenaiva śodhayet /Context
RPSudh, 4, 39.2
  pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate //Context
RPSudh, 4, 49.1
  kalkamadhye viniḥkṣipya dinasaptakameva hi /Context
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Context
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Context
RPSudh, 4, 53.1
  śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe /Context
RPSudh, 4, 61.2
  na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ //Context
RPSudh, 4, 64.2
  lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam //Context
RPSudh, 4, 66.2
  kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //Context
RPSudh, 4, 73.2
  sarvarogānnihantyeva nātra kāryā vicāraṇā //Context
RPSudh, 4, 76.2
  mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi //Context
RPSudh, 4, 79.1
  baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /Context
RPSudh, 4, 82.1
  cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ /Context
RPSudh, 4, 84.2
  śuddhabaṃgasya patrāṇi samānyeva tu kārayet //Context
RPSudh, 4, 97.1
  śuddhanāgasya patrāṇi sadalānyeva kārayet /Context
RPSudh, 4, 100.1
  caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ /Context
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Context
RPSudh, 4, 108.1
  tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /Context
RPSudh, 4, 113.2
  śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /Context
RPSudh, 4, 114.2
  tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam //Context
RPSudh, 4, 118.1
  saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /Context
RPSudh, 4, 118.1
  saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /Context
RPSudh, 4, 118.2
  anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //Context
RPSudh, 5, 6.1
  abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /Context
RPSudh, 5, 6.1
  abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /Context
RPSudh, 5, 10.1
  viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam /Context
RPSudh, 5, 15.2
  varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /Context
RPSudh, 5, 18.2
  taṇḍulīyarasenaiva tadvadvāsārasena ca //Context
RPSudh, 5, 20.1
  kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham /Context
RPSudh, 5, 38.2
  mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //Context
RPSudh, 5, 45.2
  śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet //Context
RPSudh, 5, 48.1
  nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā /Context
RPSudh, 5, 48.2
  anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //Context
RPSudh, 5, 57.2
  pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //Context
RPSudh, 5, 71.2
  dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam //Context
RPSudh, 5, 73.1
  nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā /Context
RPSudh, 5, 75.1
  tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /Context
RPSudh, 5, 78.2
  rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā //Context
RPSudh, 5, 82.1
  mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /Context
RPSudh, 5, 86.2
  anenaiva prakāreṇa dvitrivāreṇa gālayet //Context
RPSudh, 5, 88.2
  anenaiva vidhānena tāpyasatvaṃ samāharet //Context
RPSudh, 5, 93.2
  snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //Context
RPSudh, 5, 97.2
  jvālayet kramaśaścaiva paścādrajatabhasmakam //Context
RPSudh, 5, 103.1
  tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /Context
RPSudh, 5, 114.1
  mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ /Context
RPSudh, 5, 116.0
  palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //Context
RPSudh, 5, 120.1
  sarvamehaharaścaiva pittaśleṣmavināśanaḥ /Context
RPSudh, 5, 128.2
  tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //Context
RPSudh, 5, 129.1
  anenaiva prakāreṇa trivāraṃ hi kṛte sati /Context
RPSudh, 6, 6.1
  nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet /Context
RPSudh, 6, 7.1
  bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /Context
RPSudh, 6, 9.2
  yāni kāryakarāṇyeva satvāni kathitāni vai //Context
RPSudh, 6, 14.1
  vraṇaghnī kaphahā caiva netravyādhitridoṣahā /Context
RPSudh, 6, 17.1
  kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /Context
RPSudh, 6, 22.1
  sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /Context
RPSudh, 6, 27.1
  sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /Context
RPSudh, 6, 29.1
  bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /Context
RPSudh, 6, 29.1
  bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /Context
RPSudh, 6, 36.2
  viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet //Context
RPSudh, 6, 37.1
  anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ /Context
RPSudh, 6, 43.2
  kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam //Context
RPSudh, 6, 44.1
  saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /Context
RPSudh, 6, 54.2
  ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //Context
RPSudh, 6, 57.1
  caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /Context
RPSudh, 6, 58.2
  śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //Context
RPSudh, 6, 68.1
  bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /Context
RPSudh, 6, 69.3
  āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //Context
RPSudh, 6, 72.2
  śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //Context
RPSudh, 7, 1.1
  māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /Context
RPSudh, 7, 2.2
  dāne rasāyane caiva dhāraṇe devatārcane //Context
RPSudh, 7, 18.2
  doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //Context
RPSudh, 7, 19.1
  kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /Context
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Context
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Context
RPSudh, 7, 26.2
  nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //Context
RPSudh, 7, 27.1
  yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /Context
RPSudh, 7, 35.1
  āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva /Context
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Context
RPSudh, 7, 38.1
  vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /Context
RPSudh, 7, 39.2
  vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //Context
RPSudh, 7, 48.2
  saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca //Context
RPSudh, 7, 50.2
  raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //Context
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Context
RPSudh, 7, 58.2
  cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca //Context
RPSudh, 7, 59.2
  arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //Context
RPSudh, 7, 66.2
  tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //Context