References

RCint, 2, 17.0
  prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //Context
RCint, 2, 28.1
  kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /Context
RCint, 3, 16.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Context
RCint, 3, 23.2
  rasasya mānāniyamāt kathituṃ naiva śakyate //Context
RCint, 3, 34.2
  kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /Context
RCint, 3, 41.0
  kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //Context
RCint, 3, 42.3
  tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //Context
RCint, 3, 44.1
  mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /Context
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Context
RCint, 3, 89.1
  iyataiva rasāyanatvaṃ kiṃtu vādasya na prādhānyam /Context
RCint, 3, 89.2
  sampratyubhayoreva prādhānyena jāraṇocyate //Context
RCint, 3, 97.2
  yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //Context
RCint, 3, 100.1
  garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /Context
RCint, 3, 104.1
  uṣṇenaivāranālena kṣālayejjāritaṃ rasam /Context
RCint, 3, 105.1
  malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /Context
RCint, 3, 109.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Context
RCint, 3, 113.1
  bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /Context
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Context
RCint, 3, 122.2
  cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati //Context
RCint, 3, 123.1
  vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu /Context
RCint, 3, 125.2
  nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca /Context
RCint, 3, 128.1
  mañjiṣṭhā kiṃśukaṃ caiva khadiraṃ raktacandanam /Context
RCint, 3, 133.2
  pācitaṃ gālitaṃ caiva sāraṇātailamucyate //Context
RCint, 3, 144.2
  ito nyūnajīrṇasya pattralepārdhakāra eva //Context
RCint, 3, 157.2
  etāstu kevalamāroṭameva militā nibadhnanti /Context
RCint, 3, 158.2
  saiva chidrānvitā madhye gambhīrā sāraṇocitā //Context
RCint, 3, 159.2
  no previewContext
RCint, 3, 159.2
  no previewContext
RCint, 3, 159.2
  no previewContext
RCint, 3, 159.2
  no previewContext
RCint, 3, 171.1
  dvāveva rajatayonitāmrayonitvenopacaryete /Context
RCint, 3, 205.2
  na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet //Context
RCint, 3, 213.1
  kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /Context
RCint, 3, 216.1
  naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /Context
RCint, 3, 217.2
  kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /Context
RCint, 3, 217.2
  kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /Context
RCint, 3, 220.2
  evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //Context
RCint, 4, 39.2
  drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni //Context
RCint, 4, 43.2
  ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //Context
RCint, 6, 6.2
  saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //Context
RCint, 6, 9.2
  nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /Context
RCint, 6, 18.3
  dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ //Context
RCint, 6, 49.2
  tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam //Context
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Context
RCint, 7, 31.1
  ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /Context
RCint, 7, 37.2
  aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //Context
RCint, 7, 44.2
  viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //Context
RCint, 7, 56.1
  strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /Context
RCint, 7, 82.0
  tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //Context
RCint, 7, 89.2
  dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat //Context
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Context
RCint, 8, 22.1
  saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /Context
RCint, 8, 26.1
  kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /Context
RCint, 8, 26.1
  kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /Context
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Context
RCint, 8, 57.1
  ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /Context
RCint, 8, 65.2
  na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //Context
RCint, 8, 71.1
  hastikarṇapalāśasya kuliśasya tathaiva ca /Context
RCint, 8, 77.1
  sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /Context
RCint, 8, 79.2
  balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //Context
RCint, 8, 80.2
  āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā //Context
RCint, 8, 107.2
  pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam //Context
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Context
RCint, 8, 127.1
  vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /Context
RCint, 8, 129.2
  galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //Context
RCint, 8, 131.2
  yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //Context
RCint, 8, 142.1
  prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /Context
RCint, 8, 151.1
  trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /Context
RCint, 8, 152.1
  vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ /Context
RCint, 8, 157.1
  atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /Context
RCint, 8, 160.1
  idam āpyāyakam idam atipittanud idameva kāntibalajananam /Context
RCint, 8, 164.1
  maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /Context
RCint, 8, 168.2
  idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat //Context
RCint, 8, 172.4
  jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /Context
RCint, 8, 197.2
  pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //Context
RCint, 8, 205.2
  trailokyavijayābījaṃ vidārīkandam eva ca //Context
RCint, 8, 206.2
  bījaṃ gokṣurakasyāpi haijjalaṃ bījameva ca //Context
RCint, 8, 211.1
  kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca /Context
RCint, 8, 212.1
  udaraṃ karṇanāsākṣimukhavaijātyameva ca /Context
RCint, 8, 244.2
  pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //Context