References

BhPr, 1, 8, 1.1
  svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca /Context
BhPr, 1, 8, 32.1
  siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /Context
BhPr, 1, 8, 42.2
  medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Context
BhPr, 1, 8, 61.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat //Context
BhPr, 1, 8, 65.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //Context
BhPr, 1, 8, 89.3
  dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca //Context
BhPr, 1, 8, 106.2
  hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //Context
BhPr, 1, 8, 110.1
  rakto hemakriyāsūktaḥ pītaścaiva rasāyane /Context
BhPr, 1, 8, 112.2
  saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //Context
BhPr, 1, 8, 114.2
  tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //Context
BhPr, 1, 8, 116.2
  krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //Context
BhPr, 1, 8, 125.1
  rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Context
BhPr, 1, 8, 143.2
  āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca /Context
BhPr, 1, 8, 151.2
  tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate //Context
BhPr, 1, 8, 166.1
  ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca /Context
BhPr, 1, 8, 185.0
  puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ //Context
BhPr, 1, 8, 188.1
  uparatnāni kācaśca karpūrāśmā tathaiva ca /Context
BhPr, 1, 8, 189.1
  guṇā yathaiva ratnānāmuparatneṣu te tathā /Context
BhPr, 1, 8, 190.3
  saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca /Context
BhPr, 1, 8, 193.0
  yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //Context
BhPr, 1, 8, 203.1
  tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /Context
BhPr, 2, 3, 5.2
  asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Context
BhPr, 2, 3, 9.0
  golakena samaṃ gandhaṃ dattvā caivādharottaram //Context
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
BhPr, 2, 3, 79.1
  siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /Context
BhPr, 2, 3, 103.2
  medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Context
BhPr, 2, 3, 105.2
  madyamamlarasaṃ caiva varjayellauhasevakaḥ //Context
BhPr, 2, 3, 107.2
  mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca //Context
BhPr, 2, 3, 147.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Context
BhPr, 2, 3, 151.2
  etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //Context
BhPr, 2, 3, 178.1
  evamekapuṭenaiva sūtakaṃ bhasma jāyate /Context
BhPr, 2, 3, 180.3
  pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām //Context
BhPr, 2, 3, 181.2
  mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām //Context
BhPr, 2, 3, 192.1
  athavā pāradasyārdhaṃ śuddhagandhakameva hi /Context
BhPr, 2, 3, 199.1
  yasya rogasya yo yogastenaiva saha yojitaḥ /Context
BhPr, 2, 3, 203.2
  śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet //Context
BhPr, 2, 3, 218.1
  rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Context
BhPr, 2, 3, 223.2
  tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //Context
BhPr, 2, 3, 229.1
  tālakasyaiva bhedo'sti manoguptaitadantaram /Context
BhPr, 2, 3, 236.1
  eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha /Context
BhPr, 2, 3, 246.2
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //Context
BhPr, 2, 3, 254.1
  tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /Context