Fundstellen

BhPr, 1, 8, 114.1
  te nipeturghanadhvānācchikhareṣu mahībhṛtām /Kontext
BhPr, 1, 8, 119.2
  darduraṃ tvagninikṣiptaṃ kurute darduradhvanim //Kontext
RArṇ, 11, 106.1
  śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /Kontext
RArṇ, 12, 168.1
  meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ /Kontext
RArṇ, 12, 205.1
  kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /Kontext
RArṇ, 12, 205.2
  kartarī dṛṣṭimātreṇa tathānyā śabdakartarī //Kontext
RArṇ, 14, 17.1
  dhūmāvaloko navame daśame śabdavedhakaḥ /Kontext
RArṇ, 14, 18.1
  daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ /Kontext
RArṇ, 15, 197.2
  daśasaṃkalikāyogāt śabdavedhī mahārasaḥ //Kontext
RArṇ, 15, 199.2
  daśasaṃkalikāyogāt śabdavedhī mahārasaḥ //Kontext
RArṇ, 4, 52.1
  na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /Kontext
RArṇ, 4, 55.1
  śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /Kontext
RArṇ, 6, 4.2
  pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet //Kontext
RArṇ, 6, 5.1
  dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /Kontext
RājNigh, 13, 34.1
  śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /Kontext
RājNigh, 13, 115.1
  yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /Kontext
RājNigh, 13, 115.1
  yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /Kontext
RCūM, 10, 6.1
  nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /Kontext
RCūM, 14, 174.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Kontext
RCūM, 14, 175.2
  mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //Kontext
RHT, 6, 14.1
  dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca /Kontext
RKDh, 1, 2, 20.2
  śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //Kontext
RMañj, 3, 37.1
  phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat /Kontext
RMañj, 6, 111.2
  ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ //Kontext
RPSudh, 1, 149.1
  baddhe rasavare sākṣātsparśanājjāyate ravaḥ /Kontext
RRÅ, R.kh., 6, 4.2
  darduro nihito hyagnau kurute darduradhvanim //Kontext
RRÅ, R.kh., 6, 5.1
  nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /Kontext
RRÅ, V.kh., 1, 27.1
  bherīkākalaghaṇṭādiśṛṅginādavināditam /Kontext
RRÅ, V.kh., 18, 127.3
  tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ //Kontext
RRÅ, V.kh., 8, 100.1
  yāvacciṭaciṭīśabdo nivarteta samāharet /Kontext
RRS, 2, 6.1
  nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /Kontext
RRS, 5, 205.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Kontext
RRS, 5, 206.2
  mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //Kontext