References

ÅK, 2, 1, 267.2
  mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham //Context
BhPr, 1, 8, 43.1
  ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /Context
BhPr, 1, 8, 68.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //Context
BhPr, 1, 8, 81.1
  chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ /Context
BhPr, 1, 8, 152.3
  mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam //Context
BhPr, 2, 3, 73.2
  mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //Context
BhPr, 2, 3, 89.1
  khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /Context
BhPr, 2, 3, 119.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam //Context
BhPr, 2, 3, 144.2
  rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ //Context
BhPr, 2, 3, 234.3
  viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //Context
KaiNigh, 2, 55.1
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam /Context
KaiNigh, 2, 59.2
  tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham //Context
KaiNigh, 2, 65.2
  chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ //Context
KaiNigh, 2, 89.2
  nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //Context
KaiNigh, 2, 126.1
  ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān /Context
RājNigh, 13, 73.2
  mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //Context
RCūM, 10, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //Context
RCūM, 10, 109.1
  mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam /Context
RCūM, 14, 127.2
  lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī //Context
RMañj, 6, 120.3
  pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām //Context
RPSudh, 5, 114.1
  mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ /Context
RPSudh, 5, 117.2
  aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam //Context
RRÅ, R.kh., 7, 9.1
  aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā /Context
RRS, 2, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //Context
RRS, 2, 117.2
  mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam //Context
RRS, 3, 95.1
  aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /Context
ŚdhSaṃh, 2, 12, 174.2
  rasastrivikramo nāmnā māsaikenāśmarīpraṇut //Context