Fundstellen

RCūM, 12, 6.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā //Kontext
RCūM, 12, 15.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Kontext
RCūM, 12, 22.1
  tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam /Kontext
RCūM, 12, 46.2
  cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā //Kontext
RCūM, 12, 49.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Kontext
RCūM, 12, 52.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Kontext
RCūM, 5, 5.2
  nirudgārāśmajaś caikastadanyo lohasambhavaḥ //Kontext
RCūM, 5, 10.1
  mardakaścipiṭo'dhastāt sugrahaśca śikhopari /Kontext
RCūM, 5, 17.2
  aṣṭāṅgulamitā samyak vartulā cipaṭī tale //Kontext
RCūM, 5, 22.2
  sthālikāṃ cipaṭībhūtatalāntarliptapāradām //Kontext
RCūM, 5, 62.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ //Kontext
RCūM, 5, 126.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Kontext