References

BhPr, 1, 8, 13.2
  karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ //Context
BhPr, 1, 8, 58.1
  kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ /Context
BhPr, 1, 8, 67.1
  kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat /Context
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Context
BhPr, 1, 8, 115.2
  gaganātskhalitaṃ yasmād gaganaṃ ca tato matam //Context
BhPr, 1, 8, 164.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Context
BhPr, 1, 8, 177.2
  pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Context
BhPr, 1, 8, 204.2
  tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet //Context
BhPr, 2, 3, 20.2
  karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ //Context
BhPr, 2, 3, 47.2
  dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //Context
BhPr, 2, 3, 111.2
  atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //Context
BhPr, 2, 3, 165.2
  tasmād ebhir miśrair vārān saṃmūrchayetsapta //Context
BhPr, 2, 3, 198.2
  pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate //Context
BhPr, 2, 3, 204.2
  hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate //Context
BhPr, 2, 3, 219.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Context
BhPr, 2, 3, 240.2
  pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Context
BhPr, 2, 3, 252.2
  tasmādviṣaṃ prayoge tu śodhayitvā prayojayet //Context