References

RArṇ, 12, 97.1
  kṣīrayuktā bahuphalā granthiyuktā ca pārvati /Context
RArṇ, 12, 97.1
  kṣīrayuktā bahuphalā granthiyuktā ca pārvati /Context
RArṇ, 12, 124.2
  paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /Context
RArṇ, 17, 155.1
  krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet /Context
RArṇ, 4, 40.2
  pidhānakasamāyuktā kiṃcid unnatamastakā //Context
RArṇ, 6, 57.2
  kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ //Context
RArṇ, 6, 69.1
  vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ /Context
RArṇ, 6, 70.1
  rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ /Context
RArṇ, 6, 71.1
  sattvavanto balopetā lohe krāmaṇaśīlinaḥ /Context