References

RCint, 3, 200.1
  guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /Context
RCint, 3, 225.2
  sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //Context
RCint, 5, 23.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Context
RCint, 7, 118.2
  mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //Context
RCint, 8, 3.1
  sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /Context
RCint, 8, 77.1
  sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /Context
RCint, 8, 78.2
  pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam //Context
RCint, 8, 98.2
  lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ //Context
RCint, 8, 102.2
  aṅgeṣu nāvasādo manaḥprasādo'sya paripāke //Context
RCint, 8, 239.1
  kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /Context
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Context
RCint, 8, 272.1
  tadyathāgnibalaṃ khādedvalīpalitanāśanam /Context
RCint, 8, 274.1
  śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /Context