Fundstellen

ÅK, 1, 25, 101.2
  drutagrāsaparīṇāmo biḍayantrādiyogataḥ //Kontext
ÅK, 1, 25, 103.1
  rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam /Kontext
BhPr, 1, 8, 37.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 1, 8, 51.2
  balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet //Kontext
BhPr, 1, 8, 61.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 1, 8, 65.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Kontext
BhPr, 1, 8, 157.3
  karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //Kontext
BhPr, 2, 3, 88.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 2, 3, 104.2
  tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //Kontext
BhPr, 2, 3, 107.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 2, 3, 190.1
  vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam /Kontext
BhPr, 2, 3, 209.2
  hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //Kontext
KaiNigh, 2, 120.1
  yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ /Kontext
RAdhy, 1, 76.1
  svedanair vahnir utpanno raso jāto bubhukṣitaḥ /Kontext
RAdhy, 1, 192.1
  ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ /Kontext
RArṇ, 11, 60.2
  jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ //Kontext
RArṇ, 15, 177.2
  rasasya pariṇāmāya mahadagnisthito bhavet //Kontext
RArṇ, 7, 44.1
  sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /Kontext
RArṇ, 7, 51.2
  lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam //Kontext
RājNigh, 13, 61.2
  visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham //Kontext
RājNigh, 13, 69.1
  gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /Kontext
RCint, 3, 200.1
  guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /Kontext
RCint, 3, 225.2
  sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //Kontext
RCint, 5, 23.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RCint, 7, 118.2
  mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //Kontext
RCint, 8, 3.1
  sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /Kontext
RCint, 8, 77.1
  sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /Kontext
RCint, 8, 78.2
  pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam //Kontext
RCint, 8, 98.2
  lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ //Kontext
RCint, 8, 102.2
  aṅgeṣu nāvasādo manaḥprasādo'sya paripāke //Kontext
RCint, 8, 239.1
  kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext
RCint, 8, 272.1
  tadyathāgnibalaṃ khādedvalīpalitanāśanam /Kontext
RCint, 8, 274.1
  śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /Kontext
RCūM, 10, 13.2
  sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RCūM, 10, 63.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Kontext
RCūM, 10, 105.2
  pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RCūM, 10, 146.1
  mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam /Kontext
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Kontext
RCūM, 11, 57.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //Kontext
RCūM, 11, 84.1
  āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /Kontext
RCūM, 11, 97.1
  rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /Kontext
RCūM, 12, 10.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Kontext
RCūM, 12, 16.1
  jvarachardiviṣaśvāsasannipātāgnimāndyanut /Kontext
RCūM, 12, 19.1
  puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 38.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 75.2
  gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //Kontext
RCūM, 14, 120.2
  mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām //Kontext
RCūM, 14, 130.2
  āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham //Kontext
RCūM, 14, 160.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /Kontext
RCūM, 14, 210.1
  tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /Kontext
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Kontext
RCūM, 16, 97.2
  bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt //Kontext
RCūM, 4, 93.1
  grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /Kontext
RCūM, 4, 102.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Kontext
RCūM, 4, 103.2
  rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //Kontext
RCūM, 5, 146.1
  puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam /Kontext
RMañj, 3, 12.3
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Kontext
RMañj, 3, 15.2
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Kontext
RMañj, 3, 34.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RMañj, 3, 39.1
  ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam /Kontext
RMañj, 3, 39.2
  ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //Kontext
RMañj, 3, 94.2
  mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //Kontext
RMañj, 6, 32.2
  aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //Kontext
RMañj, 6, 87.2
  agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //Kontext
RMañj, 6, 123.2
  mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //Kontext
RMañj, 6, 135.2
  agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //Kontext
RMañj, 6, 152.2
  kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //Kontext
RMañj, 6, 190.1
  agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu /Kontext
RMañj, 6, 192.3
  viṣūciśūlavātādivahṇimāṃdyapraśāntaye //Kontext
RMañj, 6, 205.0
  maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //Kontext
RMañj, 6, 208.1
  vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /Kontext
RMañj, 6, 283.2
  karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //Kontext
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Kontext
RPSudh, 1, 92.2
  gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //Kontext
RPSudh, 3, 21.2
  sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //Kontext
RPSudh, 4, 54.4
  agnisādakṣayakṛtān mehādīn grahaṇīgadān //Kontext
RPSudh, 5, 27.1
  sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /Kontext
RPSudh, 5, 52.2
  mandāgnimudarāṇyevam arśāṃsi vividhāni ca //Kontext
RPSudh, 5, 100.2
  grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //Kontext
RPSudh, 6, 21.3
  agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī //Kontext
RPSudh, 6, 69.2
  agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam /Kontext
RPSudh, 6, 71.1
  vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /Kontext
RPSudh, 6, 71.2
  māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //Kontext
RPSudh, 6, 71.2
  māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //Kontext
RPSudh, 7, 10.1
  kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /Kontext
RPSudh, 7, 15.2
  duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //Kontext
RPSudh, 7, 19.1
  kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /Kontext
RRÅ, R.kh., 1, 10.1
  āyurdraviṇamārogyaṃ vahnir medhā mahad balam /Kontext
RRÅ, R.kh., 5, 9.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRÅ, R.kh., 6, 1.2
  ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //Kontext
RRÅ, R.kh., 7, 9.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRÅ, R.kh., 7, 19.1
  mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /Kontext
RRÅ, R.kh., 8, 72.2
  pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet //Kontext
RRS, 2, 13.2
  sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 2, 54.2
  dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Kontext
RRS, 2, 114.2
  pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Kontext
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRS, 3, 61.1
  āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /Kontext
RRS, 3, 94.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //Kontext
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRS, 3, 136.1
  rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /Kontext
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Kontext
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Kontext
RRS, 4, 17.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Kontext
RRS, 4, 23.1
  jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /Kontext
RRS, 4, 26.1
  puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 27.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //Kontext
RRS, 5, 61.1
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /Kontext
RRS, 5, 61.2
  gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam //Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Kontext
RRS, 5, 189.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /Kontext
RRS, 8, 73.0
  grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //Kontext
RRS, 8, 85.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Kontext
RRS, 8, 86.2
  rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //Kontext
ŚdhSaṃh, 2, 12, 64.2
  arucau grahaṇīroge kārśye mandānale tathā //Kontext
ŚdhSaṃh, 2, 12, 67.2
  sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane //Kontext
ŚdhSaṃh, 2, 12, 78.2
  nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake //Kontext
ŚdhSaṃh, 2, 12, 106.1
  agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati /Kontext
ŚdhSaṃh, 2, 12, 134.1
  madhvārdrakarasaṃ cānupibed agnivivṛddhaye /Kontext
ŚdhSaṃh, 2, 12, 134.2
  yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //Kontext
ŚdhSaṃh, 2, 12, 224.1
  maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye /Kontext
ŚdhSaṃh, 2, 12, 252.2
  kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ //Kontext
ŚdhSaṃh, 2, 12, 286.1
  mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /Kontext