References

RArṇ, 10, 8.2
  dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate /Context
RArṇ, 11, 20.2
  jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ //Context
RArṇ, 11, 104.2
  sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ //Context
RArṇ, 11, 220.1
  viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ /Context
RArṇ, 12, 192.1
  dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ /Context
RArṇ, 14, 24.1
  pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /Context
RArṇ, 16, 48.2
  rañjayet sarvalohāni tāraṃ hema viśeṣataḥ //Context
RArṇ, 4, 62.1
  indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ /Context
RArṇ, 7, 23.2
  haimābhaścaiva tārābho viśeṣād rasabandhakaḥ //Context
RArṇ, 7, 26.2
  dehabandhaṃ karotyeva viśeṣād rasabandhanam //Context
RArṇ, 7, 135.0
  dantīdanto viśeṣeṇa drāvayet salilaṃ yathā //Context
RArṇ, 7, 153.2
  etallohadvayaṃ devi viśeṣād deharakṣaṇam //Context
RArṇ, 8, 44.2
  rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ //Context
RArṇ, 8, 79.3
  udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ //Context
RArṇ, 9, 1.2
  bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /Context