References

RCint, 4, 30.2
  rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /Context
RCint, 6, 43.1
  mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /Context
RCint, 7, 93.2
  bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ //Context
RCint, 7, 106.2
  urūvūkasya tailena tataḥ kuryātsucakrikām //Context
RCūM, 10, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /Context
RCūM, 10, 19.1
  abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Context
RCūM, 10, 30.2
  śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam //Context
RCūM, 14, 53.2
  vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //Context
RCūM, 14, 107.2
  piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //Context
RCūM, 4, 44.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Context
RCūM, 5, 139.2
  bhūrichidravatīṃ cakrīṃ valayopari nikṣipet //Context
RPSudh, 4, 81.2
  karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet //Context
RPSudh, 4, 82.1
  cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ /Context
RPSudh, 5, 18.1
  punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /Context
RRS, 10, 44.1
  bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /Context
RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Context
RRS, 2, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /Context
RRS, 2, 19.1
  kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Context
RRS, 5, 119.2
  piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //Context